You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_1,10. // 
in progress 
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_1,10. // 
in progress 
Itthaṃ sudaṃ Udakadāyikā bhikkhunī i. g. a-ti. 
in progress 
Udakadāyikāya theriyā apadānaṃ samattaṃ. 
in progress 
Uddānaṃ: Sumedhā Mekhalādadā Maṇḍapa4-Saṅkamandadā Nalamālī Piṇḍadadā Kaṭacchu-Uppalappadā. 
in progress 
Dīpad-Odakadā c’ eva gāthāyo gaṇitā-vihā ekagāthā satañ c’ eva sattādasa taduttariṃ. 
in progress 
Sumedhavaggo paṭhamo. 
in progress 
VAGGO II 
in progress 
11. Ekūposathikā. 
in progress 
NagareBandhumatiyā Bandhumā nāma khattiyo /
divase puṇṇamāyaṃ so upapajji uposathaṃ. // ApThi_2,11. // 
in progress 
Ahaṃtena samayena kumbhadāsī ahuṃ tahiṃ /
disvā sarājikaṃ senaṃ evāhaṃ cintayiṃ tadā: // ApThi_2,11. // 
in progress 
Rājāpi rajjaṃ chaḍḍetvā upapajji uposathaṃ /
saphalaṃ nūna taṃ kammaṃ janakāyo pamodito. // ApThi_2,11. // 
in progress 
(523) Yonisopaccavekkhitvā duggaccañ ca daḷiddataṃ /
manasaṃ sampahaṃsetvā upapajjiṃ uposathaṃ. // ApThi_2,11. // 
in progress 
Ahaṃuposathaṃ katvā sammāsambuddhasāsane /
tena kammena sukatena Tāvatiṃsaṃ agacch' ahaṃ. // ApThi_2,11. // 
in progress 
Tatthame sukataṃ vyamhaṃ ubbhaṃ yojanam uggataṃ /
kūṭāgāravarūpetaṃ mahāsayanabhūsitaṃ. // ApThi_2,11. // 
in progress 
Accharāsatasahassā upatiṭṭhanti maṃ sadā /
aññe deve atikkamma atirocāmi sabbadā. // ApThi_2,11. // 
in progress 
Catusaṭṭhidevarājānaṃ mahesittam akārayiṃ /
tesaṭṭhi cakkavattīnaṃ mahesittam akārayiṃ. // ApThi_2,11. // 
in progress 
Suvaṇṇavaṇṇā11hutvāna bhavesu saṃsarām’ ahaṃ /
sabbattha pavarā homi; uposathass’ idaṃ phalaṃ. // ApThi_2,11. // 
Hatthiyānaṃassayānaṃ rathayānañ ca kevalaṃ /
labhāmi sabbam etam hi uposathass’ idaṃ phalaṃ. // ApThi_2,11. // 
in progress  in progress 
Sovaṇṇamayaṃrūpimayaṃ atho pi phalikāmayaṃ /
lohitaṅkamayañ c’ eva sabbaṃ paṭilabhām’ ahaṃ. // ApThi_2,11. // 
in progress 
Koseyyakambalīyānikhomakappāsikāni ca /
mahagghāni ca vatthāni sabbaṃ paṭilabhām’ ahaṃ. // ApThi_2,11. // 
in progress 
Annaṃpānaṃ khādaniyaṃ vatthasenāsanāni ca /
sabbam etaṃ paṭilabhe; uposathass’ idaṃ phalaṃ. // ApThi_2,11. // 
in progress 
Varagandhañca mālañ ca cuṇṇakañ ca vilepanaṃ /
sabbam etaṃ paṭilabhe, uposathass’ idaṃ phalaṃ. // ApThi_2,11. // 
in progress 
Kūṭāgārañ18ca pāsādaṃ maṇḍapaṃ hammiyaṃ guhaṃ /
sabbam etaṃ paṭilabhe, uposathass’ idaṃ phalaṃ. // ApThi_2,11. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login