You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Puno pi dhammaṃ desesi khandhānaṃ udayavyayaṃ /
tam ahaṃ dhammam aññāya arahattaṃ apāpuṇiṃ. // ApTha_54,529. // 
in progress 
Su-mahāparisāmajjhe tadā maṃ maraṇantago /
aggaṃ saddhādhimuttānaṃ paññāpesi mahāmati. // ApTha_54,529. // 
in progress 
Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_54,529. // 
in progress 
(468) Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,529. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,529. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,529. // 
in progress 
Itthaṃ sudaṃ āyasmā Vakkali thero i. g. a-ti. 
in progress 
Vakkalittherassa apadānaṃ samattaṃ. 
in progress 
530. Mahākappina. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
udito jaladākāse ravīva saradambare. // ApTha_54,530. // 
in progress 
Vacanābhāya bodheti veneyyapadumāni so /
kilesapaṅkaṃ soseti matirasmīhi nāyako. // ApTha_54,530. // 
in progress 
Titthiyānaṃ yaso hanti khajjotābhā yathā ravi /
sabbattham sampakāseti ratanaṃ va divākaro. // ApTha_54,530. // 
in progress 
Guṇānaṃ āyati bhūto ratanānaṃ va sāgaro /
pajjunno pi va bhūtāni dhammameghena vassati. // ApTha_54,530. // 
in progress 
Akkhadasso tadā āsiṃ nagare Haṃsasavhaye /
upecca dhammaṃ assosiṃ jalajuttamanāmino // ApTha_54,530. // 
in progress 
Ovādakassa bhikkhūnaṃ sāvakassa katāvino /
guṇaṃ pakāsayantassa vāsayantassa me manaṃ. // ApTha_54,530. // 
in progress 
Sutvā patīto sumano nimantetvā Tathāgataṃ /
sasissaṃ bhojayitvāna taṃ ṭhānaṃ abhipatthayiṃ. // ApTha_54,530. // 
in progress 
Tadā haṃsasamābhāgo haṃsadundubhinīvaco /
passath' etaṃ mahāmattaṃ vinicchayavisāradaṃ // ApTha_54,530. // 
in progress 
Mama pādamūle patitaṃ samuggatatanūruhaṃ /
jimuttavaṇṇaṃ pīn’ aṃsaṃ pasanna-nayanānanaṃ15 // ApTha_54,530. // 
in progress 
Parivārena mahatā rājāyuttaṃ mahāyasaṃ /
eso katāvino ṭhānaṃ pattheti muditāya so. // ApTha_54,530. // 
in progress 
(469) Iminā paṇipātena cāgena paṇidhīhi ca /
kappasatasahassāni n’ upapajjati duggatiṃ. // ApTha_54,530. // 
in progress 
Devesu devasobhāgyaṃ manussesu mahantataṃ /
anubhotvāna sesena nibbānaṃ pāpuṇissati. // ApTha_54,530. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_54,530. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Kappino nāma nāmena hessati satthu sāvako. // ApTha_54,530. // 
in progress 
Tato 'haṃ sukataṃ kāraṃ katvāna jinasāsane /
jahitvā mānusaṃ dehaṃ Tusitaṃ agamās’ ahaṃ. // ApTha_54,530. // 
in progress 
Devamānusarajjāni sutaso anusāsiya /
Bārāṇasiyaṃ āsanne jāto Keniyajātiyā. // ApTha_54,530. // 
in progress 
Sahassaparivārena sapajāpatiko ahaṃ /
pañcapaccekabuddhānaṃ satāni samupaṭṭhahiṃ. // ApTha_54,530. // 
in progress 
Temāsaṃ bhojayitvāna pacchā dammi ticīvaraṃ /
tato cutā mayaṃ sabbe ahumha Tidasūpagā // ApTha_54,530. // 
in progress 
Puno sabbe manussattaṃ āgamamha tato cutā /
Kukkuṭamhi pure jāto Himavantassa passato. // ApTha_54,530. // 
in progress 
Kappino nām’ ahaṃ āsiṃ rājaputto mahāyaso /
sesāmaccakule jātā mam eva parivārayuṃ. // ApTha_54,530. // 
in progress 
Mahārajjaṃ sukhappatto sabbakāmasamiddhimā /
vānijehi samakkhātaṃ Buddhuppādam apāpuṇiṃ. // ApTha_54,530. // 
in progress 
Buddho loke samuppanno asamo ekapuggalo /
so pakāseti saddhammaṃ amataṃ sukham uttamaṃ. // ApTha_54,530. // 
in progress 
Suyuttā tassa sissā ca sumuttā ca anāsavā /
sutvān’ esaṃ suvacanaṃ sakkaritvā va vānije // ApTha_54,530. // 
in progress 
Vihāya rajjaṃ sāmacco nikkhamiṃ Buddhamāmako /
nadiṃ disvā mahācandaṃ pūritaṃ samatitthikaṃ // ApTha_54,530. // 
in progress 
Appatiṭṭhaṃ anālambaṃ duttaraṃ sīghavāhiniṃ /
guṇaṃ saritvā Buddhassa sotthinā samatikkamiṃ. // ApTha_54,530. // 
in progress 
Bhavasotaṃ sace Buddho tiṇṇo lokantago vidū /
etena saccavajjena gamanaṃ me samijjhatu. // ApTha_54,530. // 
in progress 
(470) Yadi santigamo maggo mokkho ca santikaṃ sukhaṃ /
etena saccavajjena gamanam me samijjhatu. // ApTha_54,530. // 
in progress 
Saṅgho ce tiṇṇakantāro puññakkhetto anuttaro /
etena saccavajjena gamanaṃ me samijjhatu. // ApTha_54,530. // 
in progress 
Saha kate saccavare maggā-d-apagataṃ jalaṃ /
tato sukhena uttiṇṇo nadītīre manorame // ApTha_54,530. // 
in progress 
Nisinnaṃ addasaṃ Buddhaṃ udentaṃ va pabhaṅkaraṃ /
jalantaṃ hemaselaṃ va dīparukkhaṃ va jotitaṃ. // ApTha_54,530. // 
in progress 
Sasīva tārā sahitaṃ sāvakehi purakkhataṃ /
Vāsavaṃ viya vassantaṃ desanājalanandanaṃ. // ApTha_54,530. // 
in progress 
Vanditvāna sahāmacco ekamantaṃ upāvisiṃ /
tato no āsayaṃ ñatvā Buddho dhammam adesayi. // ApTha_54,530. // 
in progress 
Sutvāna dhammaṃ vimalaṃ avocumha mayaṃ jinaṃ /
pabbājehi mahāvīra nibbiṇṇāmha bhave mayaṃ. // ApTha_54,530. // 
in progress 
Svākkhāto bhikkhave dhammo dukkhantakaraṇāya vo /
caratha brahmacariyaṃ icc āha munisattamo. // ApTha_54,530. // 
in progress 
Saha vācāya sabbe pi bhikkhu-vesadharā mayaṃ /
ahumhā upasampannā sotāpannā ca sāsane. // ApTha_54,530. // 
in progress 
Tato Jetavanaṃ gantvā anusāsi vināyako /
anusiṭṭho jinenāhaṃ arahattaṃ apāpuṇiṃ. // ApTha_54,530. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login