You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
(150) Subahū nāma nāmena *cattutiṃsāsuṃ khattiyā /
sa*ttaratanasampannā pañcakappasate ito. // ApTha_12,114. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,114. // 
in progress 
Itthaṃ sudaṃ āyasmā Ekāsaniyo thero imā gāthāyo abhāsitthāti. 
in progress 
Ekāsanīyattherassa apadānaṃ samattaṃ. 
in progress 
115. Suvaṇṇapupphiya. 
in progress 
Vipassī nāma bhagavā lokajeṭṭho narāsabho /
nisinno janakāyassa deseti amataṃ padaṃ. // ApTha_12,115. // 
in progress 
Tassāhaṃ dhammaṃ sutvāna dipadindassa tādino /
soṇṇapupphāni cattāri Buddhassa abhiropayiṃ. // ApTha_12,115. // 
in progress 
Suvaṇṇacchadanaṃ āsi yāvatā parisā tadā /
Buddhābhā va suvaṇṇābhā āloko vipulo ahu. // ApTha_12,115. // 
in progress 
Udaggacitto sumano vedajāto katañjali /
vittisañjanano tesaṃ diṭṭhadhammasukhāvaho. // ApTha_12,115. // 
in progress 
Ārādhitvāna sambuddhaṃ vanditvāna ca subbataṃ /
pāmujjaṃ janayitvāna sakaṃ bhavanupāgamiṃ. // ApTha_12,115. // 
in progress 
Bhavane upaviṭṭho 'haṃ Buddhaṃseṭṭhaṃ anussariṃ /
tena cittappasādena Tusitaṃ upapajj’ ahaṃ. // ApTha_12,115. // 
in progress 
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_12,115. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login