You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Pariciṇṇo maya satthā kataṃ Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_3,21. // 
in progress 
Yassa c’ atthāya pabbajjitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_3,21. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇam me vimalaṃ suddhaṃ Buddhaseṭṭhassa vāhasā. // ApThi_3,21. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,21. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,21. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,21. // 
in progress 
Itthaṃ sudaṃ Bhaddākuṇḍalakesā bhikkhunī i. g. a-ti. 
in progress 
Kuṇḍalakesāya bhikkhuniyā apadānaṃ samattaṃ. 
in progress 
22. Kisā-Gotamī. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,22. // 
in progress 
Tadā 'haṃ Haṃsavatiyaṃ jātā {aññatare} kule /
upetvā taṃ naravaraṃ saraṇaṃ samupāgamiṃ. // ApThi_3,22. // 
in progress 
Dhammañ ca tassa assosiṃ catusaccūpasaṅhitaṃ /
madhuraṃ paramassādaṃ cittasantisukhāvahaṃ. // ApThi_3,22. // 
in progress 
Kadāci bhikkhuniṃ vīro lūkhacīcaradhārikaṃ /
ṭhapento etadaggamhi vaṇṇayī purisuttamo. // ApThi_3,22. // 
in progress 
(565) Janetvā 'nappakaṃ pītiṃ sutvā bhikkhuniyā guṇaṃ /
kāraṃ katvāna Buddhassa yathā sattiṃ yathā balaṃ. // ApThi_3,22. // 
in progress 
Nipacca munivīraṃ taṃ, taṃ ṭhānaṃ abhipatthayiṃ /
tadā 'numodi sambuddho ṭhānalābhāya nāyako: // ApThi_3,22. // 
in progress 
"Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,22. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
Kisāgotamī nāmena hessati satthu sāvikā". // ApThi_3,22. // 
in progress 
Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ paccayehi vināyakaṃ. // ApThi_3,22. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,22. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_3,22. // 
in progress 
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasīpuruttame. // ApThi_3,22. // 
in progress 
Pañcamī tassa dhīt’ āsiṃ Dhammā-nāmena vissutā /
dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_3,22. // 
in progress 
Anujāni na no tāto agāre 'va tadā mayaṃ /
vīsaṃ vassasahassāni vicarimha atanditā. // ApThi_3,22. // 
in progress 
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddhopaṭṭhānaniratā muditā satta dhītaro. // ApThi_3,22. // 
in progress 
Samaṇī Samaṇaguttā Bhikkhunī Bhikkhadāyikā /
Dhammā c’ eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_3,22. // 
in progress 
Khemā Uppalavaṇṇā ca Paṭācārā ca Kuṇḍalā /
ahaṃ ca Dhammadinnā ca Visākhā hoti sattamī. // ApThi_3,22. // 
in progress 
Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,22. // 
in progress 
Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ /
duggate adhane n’ iddhe gatā ca sadhanaṃ kulaṃ. // ApThi_3,22. // 
in progress 
Patiṃ ṭhapetvā sesā me disanti: ‘adhanā' iti /
yadā ca sa-sutā āsiṃ sabbesaṃ dayitā tadā. // ApThi_3,22. // 
in progress 
(566) Yadā so taruṇo bhaddo komalaṅgo sukheṭhito /
sapāṇam iva kanto me tadā’ yaṃ parasaṅgato. // ApThi_3,22. // 
in progress 
Sokaṭṭā dīnavadanā assunettā rudammukhā /
evaṃ kuṇapam ādāya vilapantī gamām’ ahaṃ. // ApThi_3,22. // 
in progress 
Tadā ekena sandiṭṭhā upetvā 'Bhisamuttamaṃ /
avocaṃ dehi bhesajjaṃ puttasañjīvanaṃ ti bho. // ApThi_3,22. // 
in progress 
"Na vijjante matā yasmiṃ gehe siddhatthakan tato /
āharā" ti jino āha vinayopāyakovido. // ApThi_3,22. // 
in progress 
Tadā gamitvā Sāvatthiṃ na labhitvā 'disaṃ gharaṃ, /
Kuto siddhatthakaṃ tasmā? Tato laddhā satiṃ ahaṃ. // ApThi_3,22. // 
in progress 
Kuṇapaṃ chaḍḍayitvāna upesiṃ lokanāyakaṃ /
dūrato 'va mamaṃ disvā avoca madhurassaro: // ApThi_3,22. // 
in progress 
"Yo ca vassasataṃ jīve apassaṃ udayavyayaṃ /
ekāhaṃ jīvitaṃ seyyo passato udayavyayaṃ16 // ApThi_3,22. // 
in progress 
Na gāmadhammo no nigamassa dhammo na cāpi yaṃ ekakulassa dhammo /
sabbassa lokassa sadevakassa eso va dhammo: yad idaṃ aniccatā". // ApThi_3,22. // 
in progress 
Sahā sutvān' imā gāthā dhammacakkhuṃ visodhayiṃ /
tato viññātasaddhammā pabbajiṃ anagāriyaṃ. // ApThi_3,22. // 
in progress 
Tathā pabbajitā santī yuñjantī jinasāsane /
na ciren’ eva kālena arahattaṃ apāpuṇiṃ. // ApThi_3,22. // 
in progress 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmī satthu sāsanakārikā. // ApThi_3,22. // 
in progress 
Pubbenivāsaṃ jānāmi dibbaṃ cakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh’ āsiṃ sunimmalā. // ApThi_3,22. // 
in progress 
Pariciṇṇo mayā satthā kataṃ Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_3,22. // 
in progress 
(567) Yassa c’ atthāya pabbajitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_3,22. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login