You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ito tiṃsati12-kappamhi Paṭisaṅkhārasavhayā /
sattaratanasampannā terasācakkavattino. // ApTha_10,91. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,91. // 
in progress 
Itthaṃ sudaṃ āyasmā Sudhāpiṇḍiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Sudhāpiṇḍiyattherassa apadānaṃ samattaṃ. 
in progress 
92. Sucintita. 
in progress 
Tissassa lokanāthassa pubbe-pīṭham-adās’ ahaṃ /
haṭṭho haṭṭhena cittena Buddhassādiccabandhuno. // ApTha_10,92. // 
in progress 
Aṭṭhatiṃse ito kappe rājā āsiṃ Mahāruci /
bhogo ca vipulo āsi sayanañ ca anappakaṃ. // ApTha_10,92. // 
in progress 
Pīṭhaṃ Buddhassa datvāna vippasannena cetasā /
anubhomi sakaṃ kammaṃ pubbe sukatam attano. // ApTha_10,92. // 
in progress 
(134) Dvenavute ito kappe yaṃ pīṭham adadiṃ tadā /
duggatiṃ nābhijānāmi pīṭhadānass’ idaṃ phalaṃ. // ApTha_10,92. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login