You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,17. // 
in progress 
Itthaṃ sudaṃ āyasmā Upaseno Vaṅgantaputto thero imā gāthāyo abhāsitthā ti. 
in progress 
Upasenavaṅgantaputtatherassa apadānaṃ samattaṃ. 
in progress 
Tatiyaṃ bhāṇavāraṃ niṭṭhitaṃ. 
in progress 
(063) 18. Ratthapāla. 
in progress 
Padumuttarassa bhagavato lokajeṭṭhassa tādino /
varanāgo mayā dinno-r-īsādanto *urūḷhavo* // ApTha_2,18. // 
in progress 
Setacchattopasevito sāthabbaṇo sahatthipo /
agghāpetvāna taṃ sabbaṃ saṅghārāmam akārayiṃ. // ApTha_2,18. // 
in progress 
Catupaññāsasahassāni pāsāde kārayim ahaṃ /
mahābhattaṃ karitvāna *niyyātesiṃ mahesino.* // ApTha_2,18. // 
in progress 
Anumodi mahāvīro sayambhū aggapuggalo /
sabbe jane hāsayanto deseti amataṃ padaṃ. // ApTha_2,18. // 
in progress 
Tam me buddho viyākāsi jaladuttamanāyako /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_2,18. // 
in progress 
"‘Catupaññāsasahassāni pāsāde kārayiṃ ahaṃ’ /
Kathayissāmi vipākaṃ; suṇotha mama bhāsato: // ApTha_2,18. // 
in progress 
Aṭṭhārasasahassāni kūṭāgārā bhavissare /
vyamhuttamamhi nibbattā sabbasoṇṇamayā ca te. // ApTha_2,18. // 
in progress 
*Paññāsakhat*tuṃ devindo devarajjaṃ karissati /
aṭṭhapaññāsakhattuñ ca cakkavatti bhavissati. // ApTha_2,18. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_2,18. // 
in progress 
*Devalokā* cavitvāna sukkamūlena codito /
aḍḍhe kule mahābhoge nibbattissati tāvade. // ApTha_2,18. // 
in progress 
So pacchā pabbajitvāna sukkamūlena codito /
Raṭṭhapālo ti nāmena hessati satthu sāvako // ApTha_2,18. // 
in progress 
Padhānapahitatto so upa*santo nirūpa*dhi /
sabbāsave pariññāya nibbāyissat’ anāsavo." // ApTha_2,18. // 
in progress 
Uṭṭhāya abhinikkhamma jahitvā bhogasampadā /
kheḷapiṇḍo va bhogamhi pemaṃ mayhaṃ na vijjati. // ApTha_2,18. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login