You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
(057) Catunavut’ ito kappe yaṃ thambham adadiṃ tadā /
duggatiṃ nābhijānāmi ekathambhass’ idaṃ phalaṃ. // ApTha_2,12. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,12. // 
in progress 
Itthaṃ sudaṃ āyasmā Ekatthambhiko thero imā gāthāyo abhāsitthāti. 
in progress 
Ekatthambhikatherassa apadānaṃ samattaṃ. 
in progress 
13. Nanda. 
in progress 
Padumuttarassa bhagavato lokajeṭṭhassa tādino /
vatthuttamaṃ mayā dinnaṃ sayambhussa mahesino. // ApTha_2,13. // 
in progress 
Tam me Buddho viyākāsi jalajuttamanāyako: /
‘iminā vatthadānena hemavaṇṇo bhavissasi. // ApTha_2,13. // 
in progress 
Dve sampattī anubhotvā kusalamūlehi codito /
Gotamassa bhagavato kaniṭṭho tvaṃ bhavissasi. // ApTha_2,13. // 
in progress 
Rāgaratto sukhasīlo kāmesu gedham āyuto /
Buddhena codito santo tato tvaṃ pabbajissasi. // ApTha_2,13. // 
in progress 
Pabbajitvāna tvaṃ tattha kusalamūlena codito /
sabbāsave pariññāya nibbāyissasi 'nāsavo.’ // ApTha_2,13. // 
in progress 
Sattakappasahassamhi caturo Celanāmakā /
saṭṭhiṃ kappasahassāni Upacelā catujjanā. // ApTha_2,13. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login