You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tettiṃse vattamānamhi kappe āsuṃ janādhipa /
Udakāsecanā nāma aṭṭh’ ete cakkavattino. // ApTha_9,89. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍābhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,89. // 
in progress 
Itthaṃ sudaṃ āyasmā Bodhisaññakothero imā gāthāyo abhāsitthā ti. 
in progress 
Bodhisaññakatherassa apadānaṃ samattaṃ. 
in progress 
(132) 90. Padumapupphiya. 
in progress 
Pokkharavanaṃ paviṭṭho bhuñjanto padumān’ ahaṃ /
addasaṃ Phussasambuddhaṃ battiṃsavaralakkhaṇaṃ. // ApTha_9,90. // 
in progress 
Padumapupphaṃ gahetvā ākāse ukkhipiṃ ahaṃ /
pasannakammaṃ katvāna pabbajiṃ anagāriyaṃ. // ApTha_9,90. // 
in progress 
Pabbajitvāna kāyena manasā saṃvutena ca /
vacīduccaritaṃ hitvā ājīvaṃ parisodhayiṃ. // ApTha_9,90. // 
in progress 
Dvenavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_9,90. // 
in progress 
Padumabhāsanāmā ca aṭṭhārasa-mahīpatī /
aṭṭhārasasu kappesu aṭṭhatālīsa-m-āsisuṃ. // ApTha_9,90. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,90. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login