You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Nagare Rammavatiyā āsiṃ Muraja-nāmako /
niccupaṭṭhānayutto 'mhi gato 'haṃ bodhiṃ uttamaṃ. // ApTha_19,186. // 
Sāyapātaṃ uṭṭhahitvā sukkamūlena codito /
aṭṭhārase kappasate duggatiṃ nūpapajj’ ahaṃ. // ApTha_19,186. // 
in progress  in progress 
Pañcadase kappasate rājāhosiṃ janādhipo /
Damatho nāma nāmena cakkavattī mahabbalo. // ApTha_19,186. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_19,186. // 
in progress 
Itthaṃ sudaṃ āyasmā Bodhiupaṭṭhāyako thero i. g. a-ti. 
in progress 
Bodhiupaṭṭhāyakattherassa apadanaṃ samattaṃ. 
in progress 
187. Ekacintita.] 
in progress 
Yadā devo devakāyā cavate āyusaṅkhayā /
tayo saddā niccharanti devānam anumodataṃ. // ApTha_19,187. // 
in progress 
Ito bho sugatiṃ gaccha manussānaṃ sahavyataṃ /
manussabhūto saddhamme labha saddham anuttaraṃ. // ApTha_19,187. // 
in progress 
Sā te saddhā niviṭṭhāya mūlajātā patiṭṭhitā /
yāvajīvam asaṃhīrā saddhamme suppavedite. // ApTha_19,187. // 
in progress 
(195) Kāyena kusalaṃ katvā vācāya kusalaṃ bahuṃ /
manasā kusalaṃ katvā avyāpajjhaṃ nirūpadhiṃ. // ApTha_19,187. // 
in progress 
Tato opadhikaṃ puññaṃ katvā dānena taṃ bahuṃ /
aññe pi macce saddhamme brahmacariye nivesaya. // ApTha_19,187. // 
in progress 
Imāya anukampāya devadevaṃ yathāvidū /
bhavantam anumodanti ‘ehi deva punappunaṃ.’ // ApTha_19,187. // 
in progress 
Saṃviggo 'mhi tadā āsiṃ devasaṅghe samāgate /
kaṃ su nāma ahaṃ yoniṃ gamissāmi ito cuto? // ApTha_19,187. // 
in progress 
Mama saṃvegam aññāya samaṇo bhāvitindriyo /
mam uddharitukāmo so āgacchi mama santike. // ApTha_19,187. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login