You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ekatālis’ ito kappe Buddho nāmā 'si khattiyo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_13,123. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. // ApTha_13,123. // 
in progress 
Itthaṃ sudaṃ āyasmā Pāyāsadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Pāyāsadāyakattherassa apadānaṃ samattaṃ. 
in progress 
124. Gandhodakiya. 
in progress 
Nisajja pāsādavare Vipassiṃ addasaṃ jinaṃ /
kakudhaṃ vilasantaṃ va sabbaññūtam-anāsavaṃ. // ApTha_13,124. // 
in progress 
Pāsādassāvidūre ca gacchati lokanāyako /
pabhā niddhāvate tassa sataraṃsimhi nibbute. // ApTha_13,124. // 
in progress 
(158) Gandhodakañ ca paggayha Buddhaseṭṭhaṃ samokiriṃ /
tena cittappasādena tattha kālakato ahaṃ. // ApTha_13,124. // 
in progress 
Ekanavute ito kappe yaṃ gandhodakaṃ samokiriṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_13,124. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login