You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
So 'haṃ pañcasu sīlesu ṭhapetvā janataṃ bahuṃ /
pāpetvā sugatiṃ yeva devatānaṃ piyo ahuṃ.* // ApTha_2,15. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,15. // 
in progress 
Itthaṃ sudaṃ āyasmā Pilindavaccho thero imā gāthāyo abhāsitthāti. 
in progress 
Pilindavacchatherassa apadānaṃ samattaṃ. 
in progress 
16. Rāhula. 
in progress 
Padumuttarassa bhagavato lokajeṭṭhassa tādino /
*sattabhūmimhi pāsā*de adāsiṃ santharaṃ ahaṃ. // ApTha_2,16. // 
in progress 
Khīṇāsavasahassehi parikiṇṇo mahāmuṇi /
upāgami gandhakuṭim dipadindo narāsabho. // ApTha_2,16. // 
in progress 
Virocantaṃ gandhakuṭiṃ devadevo narāsabho /
bhikkhusaṅghe ṭhito satthā ima gāthā abhāsatha: // ApTha_2,16. // 
in progress 
*Yenāyaṃ jotito siyā ādāso 'va susanthato /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_2,16. // 
in progress 
Soṇṇamayā rūpimayā atho veḷuriyāmayā /
nibbattissanti ākāse ye keci manaso piyā. // ApTha_2,16. // 
in progress 
(061) Catusa*ṭṭhi*kkhattuñ de*vindo devarajjaṃ karissa*ti /
sahassakkhattuṃ cakkavatti bhavissati anantarā. // ApTha_2,16. // 
in progress 
Ekavīsatikappamhi Vimalo nāma khattiyo /
cāturanto vijitāvī cakkavatti bhavissati. // ApTha_2,16. // 
in progress 
Naṅgaraṃ Reṇuvatī nāma iṭṭhakāhi sumāpitaṃ /
āyāmato {*tīṇisataṃ} caturassaṃ* samāyutaṃ. // ApTha_2,16. // 
in progress 
Sudassano nāma pāsādo Vissakammena māpito /
kūṭāgāravarūpeto sattaratanabhūsito. // ApTha_2,16. // 
in progress 
Dasa saddā avivittaṃ vijjādharasamākulaṃ /
Sudassanaṃ va naṅgaraṃ devatānaṃ bhavissati. // ApTha_2,16. // 
in progress 
Pabhā nigga*cchate tassa ugga*cchante va sūriye /
virocissati taṃ niccaṃ samantā aṭṭhayojanaṃ. // ApTha_2,16. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_2,16. // 
in progress 
Tusitāhi cavi*tvāna su*kkamūlena codito /
Gotamassa bhagavato atrajo so bhavissati. // ApTha_2,16. // 
in progress 
Sace vaseyya āgāraṃ cakkavattī bhaveyya so /
aṭṭhānaṃ etaṃ yaṃ tādi agāre ratim ajjhagā. // ApTha_2,16. // 
in progress 
Ni*kkhamitvā agāramhā* pabbajissati subbato /
Rāhulo nāma nāmena arahā so bhavissati. // ApTha_2,16. // 
in progress 
Kikī va aṇḍaṃ rakkheyya camarī-r-iva vāladhiṃ /
nipako sīlasampanno mamaṃ rakkhi mahāmuni. // ApTha_2,16. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login