You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ten’ eva ekadussena saṃsaranto bhavābhave. /
suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave. // ApTha_43,419. // 
in progress 
Vipākaṃ ekadussassa nājjhagaṃ katthaci kkhayaṃ /
ayam me pacchimā jāti vipaccati idhāpi me. // ApTha_43,419. // 
in progress 
Satasahasse ito kappe yaṃ dussam adadiṃ tadā /
duggatiṃ nābhijānāmi ekadussass’ idaṃ phalaṃ. // ApTha_43,419. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_43,419. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_43,419. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_43,419. // 
in progress 
Itthaṃ sudam āyasmā Ekadussadāyako th. i. g. a-ti. 
in progress 
Ekadussadāyakattherassa apadānaṃ samattaṃ. 
in progress 
(381) 420. Ekāsanadāyaka. 
in progress 
Himavantass’ avidūre Kosiko nāma pabbato /
assamo sukato mayhaṃ paṇṇasālā sumāpitā. // ApTha_43,420. // 
in progress 
Nārado nāma nāmena Kassapo iti maṃ vidū /
suddhimaggaṃ gavesanto vasāmi Kosike tadā. // ApTha_43,420. // 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
vivekakāmo sambuddho āgacchi anilañjasā. // ApTha_43,420. // 
in progress 
Vanagge gacchamānassa disvā raṃsiṃ mahesino /
kaṭṭhamañcaṃ paññapetvāna ajinañ ca apatthariṃ. // ApTha_43,420. // 
in progress 
Āsanaṃ paññapetvāna sire katvāna añjaliṃ /
somanassaṃ pavedetvā imaṃ vacanam abraviṃ: // ApTha_43,420. // 
in progress 
Sallakatto tuvaṃ vīra āturānaṃ tikicchako /
mamaṃ rogaparetassa tikicchaṃ dehi nāyaka. // ApTha_43,420. // 
in progress 
Kallaṭṭhikā ye passanti Buddhaseṭṭha tavam mune /
dhuvaṃ ti siddhiṃ papponti etesaṃ jajjaro bhavo. // ApTha_43,420. // 
in progress 
Na me deyyaṃ tavam atthi pavattaphalabhoji 'haṃ /
idaṃ me āsanam atthi nisīda kaṭṭhamañcake. // ApTha_43,420. // 
in progress 
Nisīdi tattha bhagavā asambhīto va kesarī /
muhuttaṃ vītināmetvā imaṃ vacanam abravi1: // ApTha_43,420. // 
in progress 
‘Vissaṭṭho hohi; mā bhāyi; laddho jotiraso tayā /
yaṃ tuyhaṃ patthitaṃ sabbaṃ paripūressati 'nāgate. // ApTha_43,420. // 
in progress 
Na thokaṃ taṃ kataṃ tuyhaṃ puññakkhette anuttare /
sakkā uddharitum attā yassa cittaṃ paṇīhitaṃ. // ApTha_43,420. // 
in progress 
Iminā āsanadānena cetanāpanidhīhi ca /
kappasatasahassāni vinipātaṃ na gacchasi. // ApTha_43,420. // 
in progress 
Paññāsakkhattuṃ devindo devarajjaṃ karissasi /
āsītikkhattuṃ rājā ca cakkavattī bhavissasi. // ApTha_43,420. // 
in progress 
(382) Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
sabbattha sukhito hutvā saṃsāre saṃsarissasi.' // ApTha_43,420. // 
in progress 
Idaṃ vatvāna sambuddho jalajuttamanāyako /
nabham abbhuggamī vīro haṃsarājā va ambare. // ApTha_43,420. // 
in progress 
Hatthiyānam assayānaṃ sarathaṃ sandamānikaṃ /
labhāmi sabbam ev’ etam ekāsanass’ idan phalaṃ. // ApTha_43,420. // 
in progress 
Kānanaṃ pavisitvā pi yadā icchāmi āsanaṃ /
mama saṅkappam aññāya pallaṅko upatiṭṭhati. // ApTha_43,420. // 
in progress 
Vārimajjhe gato santo yadā icchāmi āsanaṃ /
mama saṅkappam aññāya pallaṅko upatiṭṭhati. // ApTha_43,420. // 
in progress 
Yaṃ yaṃ yonūpapajjāmi devattam atha mānusaṃ /
pallaṅkā satasahassāni parivārenti maṃ sadā. // ApTha_43,420. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login