You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ito ekādase kappe aṭṭh’ āsiṃsu janādhipā /
Sahassarājā nāmena cakkavattī mahabbalā. // ApTha_4,39. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,39. // 
in progress 
Itthaṃ sudaṃ āyasmā Dhammacakkikothero imā gāthāyo abhāsitthā ti. 
in progress 
Dhammacakkikatherassa apadānaṃ samattaṃ. 
in progress 
40. Kapparukkhiya. 
in progress 
Siddhatthassa bhagavato thūpaseṭṭhassa sammukhā /
vicittadusse laṅghetvā kapparukkhaṃ ṭhapes’ ahaṃ. // ApTha_4,40. // 
in progress 
Yaṃ yaṃ *yonūpapajjāmi devattaṃ* atha mānusaṃ /
sobhayanto mama dvāraṃ kapparukkho patiṭṭhati. // ApTha_4,40. // 
in progress 
(091) Ahañ ca parisā c’ eva ye keci mama nissitā /
tamhā dussaṃ gahetvāna nivāsema mayaṃ sadā. // ApTha_4,40. // 
in progress 
Catunavute ito kappe yaṃ rukkhaṃ ṭhapayiṃ tadā /
duggatiṃ nābhijānāmi kapparukkhass’ idaṃ phalaṃ. // ApTha_4,40. // 
in progress 
Ito ca sattame kappe Sucelā aṭṭha khattiyā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_4,40. // 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,40. // 
in progress  in progress 
Itthaṃ sudaṃ āyasmā Kapparukkhiyo thero imā gāthāyo{abhāsitthā} ti. 
in progress 
Kapparukkhiyatherassa apadānaṃ samattaṃ. 
in progress 
Tass’ Uddānaṃ: 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login