You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Vīse kappasahassamhi rājāno cakkavattino /
Ghatāsana-sanāmā ca aṭṭhatiṃsa mahīpatī. // ApTha_13,122. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_13,122. // 
in progress 
Itthaṃ sudaṃ āyasmā Pupphathupiyo thero imā gāthāyo abhāsitthāti. 
in progress 
Pupphathupiyattherassa apadānaṃ samattaṃ. 
in progress 
(157) 123. Pāyāsadāyaka. 
in progress 
Suvaṇṇavaṇṇaṃ sambuddhaṃ dvattiṃsavaralakkhaṇaṃ /
pavanā abhinikkhantaṃ bhikkhusaṅghapurakkhataṃ. // ApTha_13,123. // 
in progress 
Sahatthā kaṃsapātiyā vaḍḍhetvā pāyāsaṃ ahaṃ /
āhutiyiṭṭhukāmo so agamāsiṃ balim ahaṃ. // ApTha_13,123. // 
in progress 
Bhagavā tamhi samaye lokajeṭṭho narāsabho /
caṅkamaṃ susamārūḷho ambare anilāyane. // ApTha_13,123. // 
in progress 
Tañ ca acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ /
ṭhapayitvā kaṃsapātiṃ Vipassiṃ abhivādayiṃ. // ApTha_13,123. // 
in progress 
Tuvaṃ devo 'si sabbaññū sadevasahamānuse /
anukampaṃ upādāya patigaṇha mahāmune. // ApTha_13,123. // 
in progress 
Paṭiggahesi bhagavā sabbaññū lokanāyako /
mama saṅkappam aññāya satthā loke mahāmuni. // ApTha_13,123. // 
in progress 
Ekanavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi pāyāsassa idaṃ phalaṃ. // ApTha_13,123. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login