You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Kesesu chijjamānesu diṭṭhichinnasamūlikā /
nivāsento ca kāsāvaṃ arahattaṃ apāpuṇiṃ. // ApTha_54,534. // 
in progress 
Atthadhammaniruttīsu paṭibhāne ca me mati /
pabhinnā tena lokaggo etadagge ṭhapesi maṃ. // ApTha_54,534. // 
in progress 
Asandiṭṭhaṃ viyākāsiṃ Upatissena pucchito /
paṭisambhidāsu tenāhaṃ aggo sambuddhasāsane. // ApTha_54,534. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,534. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,534. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,534. // 
in progress 
Itthaṃ sudaṃ āyasmā Mahākoṭṭhiko thero i. g. a-ti. 
in progress 
Mahākoṭṭhikattherassa apadānaṃ samattaṃ. 
in progress 
(481) 535. Uruvelakassapa. 
in progress 
Padumuttaro nāma jino sabbalokavidū muni /
ito satasahassamhi kappe uppajji cakkhumā // ApTha_54,535. // 
in progress 
Ovādako viññāpako tārako sabbapāṇinaṃ /
desanākusalo Buddho tāresi janataṃ bahuṃ. // ApTha_54,535. // 
in progress 
Anukampako kāruṇiko hitesī sabbapāṇinaṃ /
sampatte titthiye sabbe pañcasīle patiṭṭhapi // ApTha_54,535. // 
in progress 
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca /
vicittaṃ arahantehi vasībhūtehi tadihi. // ApTha_54,535. // 
in progress 
Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni /
kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo2 // ApTha_54,535. // 
in progress 
Vassasatasahassāni āyuṃ vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. // ApTha_54,535. // 
in progress 
Tadā 'haṃ Haṃsavatiyā brāhmaṇo sādhusammato /
upecca lokapajjotaṃ assosiṃ dhammadesanaṃ. // ApTha_54,535. // 
in progress 
Tadā mahāparisatiṃ mahāpurisasāvakaṃ /
ṭhapentaṃ etadaggamhi sutvāna mudito ahaṃ. // ApTha_54,535. // 
in progress 
Mahatā parivārena nimantetvā mahājinaṃ /
brāhmaṇānaṃ sahassena saha dānaṃ ahaṃ adaṃ. // ApTha_54,535. // 
in progress 
Mahādānaṃ daditvāna abhivādiya nāyakaṃ /
ekamantaṃ ṭhito haṭṭho imaṃ vacanam abraviṃ: // ApTha_54,535. // 
in progress 
Tayi saddhāya me vīra adhikāraguṇena ca /
parisā mahatī hotu nibbattissa tahiṃ tahiṃ. // ApTha_54,535. // 
in progress 
Tadā avoca parisaṃ gajagajjita-sussaro /
karavīkarudo satthā: etaṃ passatha brāhmaṇaṃ // ApTha_54,535. // 
in progress 
Hemavaṇṇaṃ mahābāhuṃ kamalānanalocanaṃ /
udaggatanujaṃ haṭṭhaṃ sandhāvantaguṇaṃ mamaṃ13 // ApTha_54,535. // 
in progress 
Esa patthayate ṭhānaṃ sīhaghosassa bhikkhuno /
anāgatamhi addhāne lacchate taṃ manorathaṃ. // ApTha_54,535. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_54,535. // 
in progress 
(482) Tassa dhammesu dāyādo oraso dhammanimito /
Kassapo nāma nāmena hessati satthu sāvako. // ApTha_54,535. // 
in progress 
Ito dvenavute kappe ahu satthā anuttaro /
anupamo asadiso Phusso lokagganāyako. // ApTha_54,535. // 
in progress 
Sa ve sabbatamaṃ hantvā vijaṭetvā mahājaṭaṃ /
vassate amataṃ vuṭṭhiṃ tappayanto sadevakaṃ. // ApTha_54,535. // 
in progress 
Tadā hi Bārāṇasiyaṃ rājāmaccā ahumhase /
bhātaro 'mha tayo sabbe saṃvissatthā va rājino. // ApTha_54,535. // 
in progress 
Vīraṅgarūpā balino saṅgāme aparājitā /
tadā kupitapaccanto amhe āha mahīpatī: // ApTha_54,535. // 
in progress 
Etha gantvā va paccantaṃ sodhetvā avidhī-balaṃ /
khemaṃ me vijitaṃ katvā puna-r-ethā ti bhāsatha. // ApTha_54,535. // 
in progress 
Tato mayaṃ avocumha yadi deyyāsi nāyakaṃ /
upaṭṭhānāya amhākaṃ sodhayissāma te tato. // ApTha_54,535. // 
in progress 
Tato mayaṃ laddhavarā bhumipālena pesitā /
nikkhittasatthaṃ paccantaṃ katvā punar upecca taṃ. // ApTha_54,535. // 
in progress 
Yācitvā satth’ upaṭṭhānaṃ rājānaṃ lokanāyakaṃ /
munivaraṃ labhitvāna yāvajīvaṃ adimha taṃ // ApTha_54,535. // 
in progress 
Mahagghāni ca vatthāni paṇītāni rasāni ca /
senāsanāni rammāni bhesajjāni hitāni ca. // ApTha_54,535. // 
in progress 
Datvā sasaṅghassa muṇe dhammen’ uppādi-tādino /
sīlavanto kāruṇikā bhāvanāyuttamānasā. // ApTha_54,535. // 
in progress 
Sadā paricaritvāna mettacittena nāyakaṃ /
nibbute tamhi lokagge pūjaṃ katvā yathābalaṃ // ApTha_54,535. // 
in progress 
Tato cutā Santusitaṃ gatā tattha mahāsukhaṃ /
anubhutā mayaṃ sabbe Buddhapūjāy’ idaṃ phalaṃ. // ApTha_54,535. // 
in progress 
(483) Māyākāro yathā laddho dasseti vikatiṃ bahuṃ /
tathā bhave bhavanto 'haṃ Videhādhipati ahuṃ. // ApTha_54,535. // 
in progress 
Guṇ’ Ācelassa vākyena micchādiṭṭhihatāsayo /
narakaṃ maggam ārūḷho. Rujāya mama dhītuyā // ApTha_54,535. // 
in progress 
Ovādaṃ nādayitvāna brahmunā Nāraden’ ahaṃ /
bahuṃ va sāsito santo diṭṭhiṃ hitvāna pāpikaṃ. // ApTha_54,535. // 
in progress 
Pūrayitvā visesena dasakammapathen’ ahaṃ /
hitvāna deham agamiṃ saggaṃ sabhavanaṃ yathā. // ApTha_54,535. // 
in progress 
Pacchime bhavasampatte brahmabandhu ahos’ ahaṃ /
Bārāṇasiyaṃ pi tāyaṃ jāto vippamahākule. // ApTha_54,535. // 
in progress 
Maccuvyādhijarābhīto hitvāna ca mahādhanaṃ /
nibbānapadam esanto Jaṭilesu paribbajiṃ. // ApTha_54,535. // 
in progress 
Tadā dve bhātato mayhaṃ pabbajiṃsu mayā saha /
Uruvelāya māpetvā assamaṃ nivasiṃ ahaṃ. // ApTha_54,535. // 
in progress 
Kassapo nāma gottena Uruvelā-nivāsitā /
tato me āsi paññatti Uruvelāsu Kassapo. // ApTha_54,535. // 
in progress 
Nadīsakāse bhātā me Nadī-kassapasavhayo /
āsi sakāse nāmena Gayāya Gayakassapo // ApTha_54,535. // 
in progress 
Dve satāni; Nadīkassa tīṇi majjhassa bhātuno /
*mama pañcasatā*nūnā sissā sabbe mamānugā. // ApTha_54,535. // 
in progress 
Tadā upecca me Buddho katvā nānāvidhāni me /
pāṭihīrāni lokaggo vinesi narasārathi // ApTha_54,535. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login