You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Asītikappen’ antayaso cakkavatti ahos’ ahaṃ /
sattaratanasampanno *catudīpamhi issaro* // ApTha_7,61. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,61. // 
in progress 
Itthaṃ sudaṃ āyasmā Sakacittaniyo thero imā gāthāyo{abhāsitthā} ti. 
in progress 
Sakacittaniyatherassa apadānaṃ samattaṃ. 
in progress 
62. Āvopupphiya. 
in progress 
Vihārā abhinikkhamma abbhuṭṭhāsi 'va caṅkame /
catusaccaṃ pakāsento desento amataṃ padaṃ. // ApTha_7,62. // 
in progress 
Sikhissa giram aññāya Buddhaseṭṭhassa tādino /
nānāpupphaṃ gahetvāna ākāsamhi samokiriṃ. // ApTha_7,62. // 
in progress 
Tena kammena dipadinda lokajeṭṭha narāsabha /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_7,62. // 
in progress 
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi pupphapūjāy’ idaṃ phalaṃ. // ApTha_7,62. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login