You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
(511) Navagāthāsatānīha caturāsītim eva ca sapaññāsaṃ pañcasatā apadānā pakāsitā. 
in progress 
Saha uddānagāthāhi cha sahassāni hont’ imā dvesatāni ca gāthānaṃ aṭṭhādasa tad uttariṃ. 
in progress 
Ettāvatā Buddhāpadānañ ca Paccekabuddhāpadānañ ca Therāpadānañ ca samattā ti. 
in progress 
Nibbānapaccayo hotu. 
in progress 
(512) Namo tassa bhagavato arahato sammāsambuddhassa. 
in progress 
THERĪ-APADĀNA 
in progress 
ATHA THERIKĀPADĀNĀNI SUṆOTHA 
in progress 
VAGGO I 
in progress 
1. Sumedhā. 
in progress 
BhagavatiKoṇāgamane saṅghārāmamhi navanivesamhi /
sakhiyo tīṇi janiyo vihāradānaṃ adāsimha. // ApThi_1,1. // 
in progress 
Dasakkhattuṃsatakkhattuṃ satānaṃ ca satakkhattuṃ /
devesu upapajjimha. Ko vādo mānuse bhave6 // ApThi_1,1. // 
in progress 
Devesumahiddhikā ahumhā manussakamhi ko vādo /
sattaratanassa mahesī itthiratanaṃ ahaṃ bhaviṃ. // ApThi_1,1. // 
in progress 
Idhasañcitā kusalaṃ susamiddhakulappajā /
Dhanañjānī ca Khemā ca ahaṃ pi ca tayo janā. // ApThi_1,1. // 
in progress 
Ārāmaṃsukataṃ katvā sabbāvayavamaṇḍitaṃ /
Buddhapamukkhasaṅghassa niyyādetvā pamoditā. // ApThi_1,1. // 
in progress 
Yatthayatthūpapajjāmi tassa kammassa vahasā /
devesu aggataṃ pattā manussesu tath’ eva ca. // ApThi_1,1. // 
in progress 
Imasmiṃyeva kappamhi brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_1,1. // 
in progress 
Upaṭṭhākomahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasipuruttame. // ApThi_1,1. // 
in progress 
Tassāsuṃsatta dhītaro rājakaññā sukheṭhitā /
Buddhopaṭṭhānaniratā brahmacariyaṃ cariṃsu tā. // ApThi_1,1. // 
in progress 
Tāsaṃsahāyikā hutvā sīlesu susamāhitā /
datvā dānāni sakkaccaṃ agāre va vataṃ cariṃ. // ApThi_1,1. // 
in progress 
Tenakammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsūpagā ahaṃ. // ApThi_1,1. // 
in progress 
(513) Tatocutā Yāmam agaṃ tato 'haṃ Tusitaṃ gatā /
tato ca Nimmānaratiṃ Vāsavattipuraṃ tato. // ApThi_1,1. // 
in progress 
Yatthayatth’ ūpapajjāmi puññakammasamāhitā /
tattha tatth’ eva rājūnaṃ mahesittaṃ akārayiṃ. // ApThi_1,1. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login