You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Samantapāsādikā nāma terasāsiṃsu rājino /
ito tettiṃsa kappamhi cakkavattī mahābalā. // ApTha_10,96. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,96. // 
in progress 
Itthaṃ sudaṃ āyasmā Tipupphiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Tipupphiyattherassa apadānaṃ samattaṃ. 
in progress 
97. Madhupiṇḍika. 
in progress 
Vivane kānane disvā appasadde nirākule /
Siddhatthaṃ isinaṃ seṭṭhaṃ āhutīnaṃ paṭiggahaṃ, // ApTha_10,97. // 
in progress 
Nibbutattaṃ mahānāgaṃ nisabhājāniyaṃ yathā /
osadhiṃ va virocantaṃ devasaṅghanamassitaṃ /
vitti me bāhu*kā* tāva ñāṇaṃ uppajji tāvade. // ApTha_10,97. // 
in progress 
Vuṭṭhitassa samādhimhā madhuṃ datvāna satthuno /
vanditvā satthuno pāde pakkāmiṃ pācināmukho. // ApTha_10,97. // 
in progress 
(137) Catuttiṃsamhi kappamhi rājā āsiṃ Sudassano /
madhu-bhisebhi savati bhojanamhi ca tāvade /
madhuvassaṃ pavassittha pubbakammass’ idaṃ phalaṃ. // ApTha_10,97. // 
in progress 
Catunavute ito kappe*yaṃ madhum adadiṃ tadā /
duggatiṃ nābhijānāmi madhudānass’ idaṃ phalaṃ. // ApTha_10,97. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login