You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Aññaṃ pi me acchariyaṃ Buddhathūpamhi sodhite /
visuddhaṃ hoti me cittam ekaggaṃ susamāhitaṃ. // ApTha_34,333. // 
in progress 
Aññaṃ pi me acchariyaṃ Buddhathūpamhi sodhite /
ekāsane nisīditvā arahattam apāpuṇiṃ. // ApTha_34,333. // 
in progress 
Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi sodhanāya idaṃ phalaṃ. // ApTha_34,333. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_34,333. // 
in progress 
Itthaṃ sudam āyasmā Pabhaṅkaro thero i. g. a-ti. 
in progress 
Pabhaṅkarattherassa apadānaṃ samattaṃ. 
in progress 
334. Tiṇakuṭidāyaka. 
in progress 
Nagare Bandhumatiyā ahosiṃ parakammiko /
parakammāyane yutto parabhattaṃ apassito. // ApTha_34,334. // 
in progress 
Rahogato nisīditvā evaṃ cintesi tāvade: /
Buddho loke samuppanno adhikāro *ca n’ atthi* me. // ApTha_34,334. // 
in progress 
(271) Kālo gatiṃ me sodhetuṃ khaṇo me paṭipādito /
dukkho nirayasamphasso apuññānaṃ hi pāṇinaṃ. // ApTha_34,334. // 
in progress 
Evāhaṃ cintayitvāna kammasāmim upāgamiṃ /
ekāhaṃ kammaṃ *yācitvā pavanaṃ pāvisim ahaṃ. // ApTha_34,334. // 
in progress 
Tiṇakaṭṭhañ ca* valliñ ca āharitvān’ ahan tadā /
tidaṇḍake ṭhapetvāna akaṃ tiṇakuṭim ahaṃ. // ApTha_34,334. // 
in progress 
Saṅghassatthāya kuṭikaṃ niyyātetvāna *tam ahaṃ* /
tadahe yeva āgantvā kammasāmim upāgamiṃ. // ApTha_34,334. // 
in progress 
*Tena kammena sukatena Tāvatiṃsam agacch’ ahaṃ /
tattha me* sukataṃ vyamhaṃ tiṇakuṭikāya nimmitaṃ. // ApTha_34,334. // 
in progress 
Sahassakaṇḍo satageṇḍu dhajālu haritāmayo /
satasahassaniyyūhā vyamhe pātubhaviṃsu me. // ApTha_34,334. // 
in progress 
Yaṃ yaṃ yonūpapajjāmi devattam atha mānusaṃ /
mama saṅkappam aññāya *pāsādo upatiṭṭhati.* // ApTha_34,334. // 
in progress 
Bhayaṃ vā chambhitattaṃ vā lomahaṃso na vijjati /
tāsaṃ mamaṃ na jānāmi tiṇakuṭikāy idaṃ phalaṃ. // ApTha_34,334. // 
in progress 
Sīhavyagghā ca dīpī ca acchakokataracchayo /
sabbe maṃ parivajjenti tiṇakuṭikāy’ idaṃ phalaṃ. // ApTha_34,334. // 
in progress 
Siriṃsapā ca bhūtā *ca ahi-kumbhaṇḍa-ra*kkhasā /
te pi maṃ parivajjenti tiṇakuṭikāy’ idaṃ phalaṃ. // ApTha_34,334. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login