You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tassāhaṃ dhamma*m aññāya vihāsiṃ sāsa*ne rato /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_2,16. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,16. // 
in progress 
Itthaṃ sudaṃ āyasmā Rāhulo thero imā gāthāyo abhāsitthā ti. 
in progress 
Rāhuḷatherassa apadānaṃ samattaṃ. 
in progress 
(062) 17. Upasena {Vaṅgantaputta}. 
in progress 
Padumuttaraṃ bhagavantaṃ lokajeṭṭhaṃ narāsabhaṃ /
pabbhāramhi nisinnaṃ taṃ upagañchiṃ naruttamaṃ. // ApTha_2,17. // 
in progress 
Kaṇikā*raṃ pupphitaṃ disvā vaṇṭaṃ chetvān’ ahaṃ tadā /
alaṅkaritvā chattamhi Buddhassa abhiropayiṃ. // ApTha_2,17. // 
in progress 
Piṇḍapātañ ca pādāsiṃ paramannaṃ subhojanaṃ /
Buddhena navame tattha samaṇe aṭṭha bhojayiṃ. // ApTha_2,17. // 
in progress 
Anumodi mahāvīro sayambhū aggapuggalo: /
*"Iminā chattadā*nena paramannappavecchanā. // ApTha_2,17. // 
in progress 
Tena cittappasādena sampattim anubhossati /
tiṃsakhattun ca devindo devarajjaṃ karissati. // ApTha_2,17. // 
in progress 
Ekavīsatikhattuñ ca cakkavatti bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ9 // ApTha_2,17. // 
in progress 
Yaṃ vadanti Sumedho ti bhūripaññaṃ sumedhasaṃ /
kappe 'to satasahasse eso Buddho bhavissati. // ApTha_2,17. // 
in progress 
Sāsane dippamānamhi manussattaṃ gamissati /
Upaseno ti nāmena hessati satthu sāvako". // ApTha_2,17. // 
in progress 
Carimaṃ vat*tate mayhaṃ bhavā sabbe sa*mūhatā /
dhāremi antimam dehaṃ jetvā Māraṃ savāhanaṃ. // ApTha_2,17. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login