You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tato Toraṇavatthusmiṃ raññā *Kosala*sāminā /
pucchitā nipuṇe pañhe vyākarontī yathākathaṃ. // ApThi_2,18. // 
in progress 
Tadā sa rājā sugataṃ upasaṅkamma pucchatha /
tath’ eva Buddho vyākāsi yathā te vyākatā mayā. // ApThi_2,18. // 
in progress 
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
mahāpaññānam aggā ti bhikkhunīnaṃ naruttamo. // ApThi_2,18. // 
in progress 
(551) Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,18. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,18. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,18. // 
in progress 
Itthaṃ sudaṃ Khemā bhikkhunī i. g. a-ti. 
in progress 
Khemā bhikkhuniyā apadānaṃ samattaṃ. 
in progress 
19. Uppalavaṇṇā. 
in progress 
Bhikkhunī Uppalavaṇṇā iddhiyā pāramiṅgatā /
vanditvā satthuno pāde imaṃ vacanam abraviṃ: // ApThi_2,19. // 
in progress 
Nittiṇṇā jātisaṃsārā pattāhaṃ acalaṃ padaṃ /
sabbadukkhaṃ mayā khīṇaṃ ārocemi mahāmuni. // ApThi_2,19. // 
in progress 
Yāvatā parisā atthi pasannā jinasāsane /
yesañ ce me parādho 'tthi khamantu jinasammukhā // ApThi_2,19. // 
in progress 
Saṃsāre saṃsarantā me khalitaṃ me sace bhave /
ārocemi mahāvīra aparādhaṃ khamassu taṃ. // ApThi_2,19. // 
in progress 
Iddhim cāpi nidassehi mama sāsanakārike /
catasso parisā ajja kaṅkhā chindāhi yāvatā. // ApThi_2,19. // 
in progress 
Dhītā tuyhaṃ mahāvīra paññāvanta jutindhara /
bahuñ ca dukkharaṃ kammaṃ katam me atidukkharaṃ // ApThi_2,19. // 
in progress 
Uppalass’ eva me vaṇṇo nāmen’ Uppalanāmikā /
sāvikā te mahāvīra pāde vandāmi cakkhumā // ApThi_2,19. // 
in progress 
Rāhulo ca ahañ c’ eva 'nekajātisate bahu /
ekasmiṃ sambhave jātā samānacchandacetasā. // ApThi_2,19. // 
in progress 
Nibbatti ekato hoti jātiyā cāpi ekato /
pacchime bhavasampatte ubho pi nāmasambhavā. // ApThi_2,19. // 
in progress 
Putto ca Rāhulo nāma dhītā Uppalasavhayā /
passa vīra mamaṃ iddhiṃ balaṃ dassemi satthuno. // ApThi_2,19. // 
in progress 
(552) Mahāsamudde caturo pakkhipī hatthapāṇiyaṃ /
telaṃ vatthigataṃ c’ eva vejjo komārako yathā. // ApThi_2,19. // 
in progress 
Ubbattayitvā puthaviṃ pakkhipī hatthapāṇiyaṃ /
cittapuññaṃ yathā nāma luñciko mārako yuvā. // ApThi_2,19. // 
in progress 
Cakkavālasamaṃ pāṇiṃ chādayitvāna matthake /
vassāpetvāna phusitaṃ nānāvaṇṇaṃ punappunaṃ. // ApThi_2,19. // 
in progress 
Bhūmiṃ udukkhalaṃ katvā dhaññaṃ katvāna sakkha*raṃ /
Si*neruṃ musalaṃ katvā padakomāriko yathā. // ApThi_2,19. // 
in progress 
Dhītā'haṃ Buddhaseṭṭhassa nāmen’ Uppalasavhayā /
abhiññāsu vasī bhūtā tava sāsanakārikā. // ApThi_2,19. // 
in progress 
Nānāvikubbanaṃ katvā dassetvā lokanāyakaṃ /
nāmagottaṃ *saṃ*sāvetvā pāde vandāmi cakkhumā. // ApThi_2,19. // 
in progress 
Iddhiyā ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmune. // ApThi_2,19. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_2,19. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ me vipulaṃ suddhaṃ pabhāvena mahesino. // ApThi_2,19. // 
in progress 
Purimānaṃ jinaggānaṃ saṅkamante nidassitaṃ /
adhikāraṃ bahuṃ mayhaṃ tuyh’ atthāya mahāmuni. // ApThi_2,19. // 
in progress 
Yaṃ mayā purimaṃ kammaṃ kusalaṃ saṃsare muni /
tav’ atthāya mahāvīra puññaṃ upacitaṃ mayā. // ApThi_2,19. // 
in progress 
Abhabbaṭṭhāne vajjetvā paripācento anāvaraṃ /
tav’ atthāya mahāvīra vattam me jīvituttamaṃ. // ApThi_2,19. // 
in progress 
Dasakoṭisahassāni adāsi mayhaṃ jīvitaṃ /
pariccattaṃ ca me hosi tav’ atthāya mahāmuni. // ApThi_2,19. // 
in progress 
(553) Satasahasse ito kappe nāgakaññā ahaṃ tadā /
Vimalā nāma nāmena kaññānaṃ sādhusammatā. // ApThi_2,19. // 
in progress 
Mahorago mahānāgo pasanno jinasāsane /
Padumuttaraṃ mahātejaṃ nimmantesi sasāvakaṃ. // ApThi_2,19. // 
in progress 
Ratanamayañ ca maṇḍapaṃ pallaṅkaṃ ratanāmayaṃ /
ratanavālukākiṇṇaṃ upabhogaṃ ratanāmayaṃ2 // ApThi_2,19. // 
in progress 
Maggañ ca paṭipādesi ratanaddhajabhūsitaṃ /
paccuggantvāna sambuddhaṃ vajjento turiyehi so. // ApThi_2,19. // 
in progress 
Parisāhi catassohi pareto lokanāyako /
mahoragassa bhavane nisīdi vara-m-āsane. // ApThi_2,19. // 
in progress 
Annaṃ pānañ khādaniyaṃ bhojanīyañ mahārahaṃ /
varaṃ varañ ca pādāsi nāgarājā mahāyaso. // ApThi_2,19. // 
in progress 
Bhuñjitvāna sa sambuddho patte dhovitvā yoniso /
anumodaniyaṃ kāsi nāgakaññā mahiddhikā. // ApThi_2,19. // 
in progress 
Sabbañ ca phullitaṃ disvā nāgakaññā mahāyasaṃ /
pasannaṃ satthuno cittaṃ sunibaddhañ ca mānasaṃ. // ApThi_2,19. // 
in progress 
Mamaṃ ca cittaṃ aññāya jalajuttamanāmako /
tasmiṃ khaṇe mahāvīro bhikkhuniṃ dassay’ iddhiyā. // ApThi_2,19. // 
in progress 
Iddhī anekā dassesi bhikkhunī sā visāradā /
pamoditā vedajātā satthāraṃ etad abraviṃ1: // ApThi_2,19. // 
in progress 
Addasāhaṃ imaṃ iddhiṃ sumitaṃ itarāya pi /
kathaṃ ahosi sā vīra iddhiyā suvisāradā? // ApThi_2,19. // 
in progress 
Orasāmukhato jātā dhītā mama mahiddhikā /
mamānusāsanīkārā iddhiyā ca visāradā. // ApThi_2,19. // 
in progress 
Buddhassa vacanam sutvā tuṭṭhā eva patthes’ ahaṃ /
aham pi tādisā homi iddhiyā suvisāradā. // ApThi_2,19. // 
in progress 
(554) Pamoditāhaṃ sumanā patta-m-uttamamānasā /
anāgatasmiṃ addhāne īdisā homi nāyaka. // ApThi_2,19. // 
in progress 
Maṇimayañ ca pallaṅkaṃ maṇḍapañ ca pabhassaraṃ /
mahājanena tappetvā sasaṅghaṃ lokanāyakaṃ // ApThi_2,19. // 
in progress 
Nāgānaṃ pavaraṃ pu*pphaṃ* aruṇaṃ nāmaṃ uppalaṃ /
vaṇṇaṃ me īdisaṃ hotu pūjesiṃ lokanāyakaṃ. // ApThi_2,19. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agañch' ahaṃ. // ApThi_2,19. // 
in progress 
Tato cutāhaṃ manuje upapannā sayambhuno /
uppalehi paṭicchannaṃ piṇḍapātam adās’ ahaṃ. // ApThi_2,19. // 
in progress 
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji caruṇayano sabbadhammesu cakkhumā. // ApThi_2,19. // 
in progress 
*Seṭṭhi*dhītā tadā hutvā Bārāṇasipuruttame /
nimantetvāna sambuddhaṃ sasaṅghaṃ lokanāyakaṃ // ApThi_2,19. // 
in progress 
Mahādānaṃ daditvāna uppalehi vimissitaṃ /
pūjayitvā ca teh’ eva vaṇṇassetaṃ apatthayiṃ. // ApThi_2,19. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadatam varo. // ApThi_2,19. // 
in progress 
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasipuruttame. // ApThi_2,19. // 
in progress 
Tassāsiṃ dutiyā dhītā *Samaṇ*aguttasavhayā /
dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_2,19. // 
in progress 
Anujāni na no tāto agāre va tadā mayaṃ /
vīsavassasahassāni vicarimha atanditā. // ApThi_2,19. // 
in progress 
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddhopaṭṭhāniratā muditā satta dhītaro. // ApThi_2,19. // 
in progress 
Samaṇī Samaṇaguttā ca Bhikkhunī Bhikkhadāyikā. /
Dhammā c’ eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_2,19. // 
in progress 
*Ahaṃ* Khemā ca sappaññā Paṭācārā ca Kuṇḍalā /
Kisāgotamī Dhammadinnā Visākhā hoti sattamī. // ApThi_2,19. // 
in progress 
(555) Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_2,19. // 
in progress 
Tato cutā manussesu upapannā mahākule /
pītamaṭṭhavaraṃ dussaṃ adaṃ arahato ahaṃ. // ApThi_2,19. // 
in progress 
Tato cut’ Āriṭṭhapure jātā vippakule ahaṃ /
dhītā Tirīṭavacchassa Ummādantī manoharā. // ApThi_2,19. // 
in progress 
Tato cutā janapade *kule aññatare ahaṃ /
pasutā nātiphītamhi sāliṃ gopem' ahan tadā. // ApThi_2,19. // 
in progress 
Disvā paccekasambuddhaṃ pañca lājasatān’ ahaṃ /
datvā padumachannāni, pañcaputtasatān’ ahaṃ // ApThi_2,19. // 
in progress 
Patthayiṃ tesu patthesu madhuṃ datvā sayambhuno /
tato cutā araññe 'ham ajāviṃ padumodare // ApThi_2,19. // 
in progress 
Kāsirañño mahesī 'haṃ hutvā sakkatapūjitā /
ajaniṃ rājaputtānaṃ anūnasatapañcakaṃ. // ApThi_2,19. // 
in progress 
Yadā te yobbanaṃ pattā kīḷantā jalakīḷaṃ /
disvā opattapadumaṃ āsuṃ paccekanāya*kā.* // ApThi_2,19. // 
in progress 
Sāhaṃ tehi vinā bhūtā *sut*avīrehi sokinī /
cutā Isigilīpasse gāmakamhi ajāyi 'haṃ. // ApThi_2,19. // 
in progress 
Yadā Buddhāsutamatī sutānakasakaṃ tadā /
yāguṃ adāya gacchantī aṭṭhapaccekanāyake // ApThi_2,19. // 
in progress 
Bhikkhāya gāmaṃ gacchante disvā *putte anussariṃ* /
khīradhārā viniggañchi tadā me puttapemasā. // ApThi_2,19. // 
in progress 
Tato tesaṃ adaṃ yāgum pasannā sehi pāṇihi /
tato cutāhaṃ Tidasaṃ Nandanaṃ upapajj’ ahaṃ. // ApThi_2,19. // 
in progress 
Anubhotvā sukhaṃ dukkhaṃ saṃsaritvā bhavābhave /
tav’ atthāya mahāvīra pariccattañ ca jīvitaṃ. // ApThi_2,19. // 
in progress 
(556) Evaṃ bahu*vidhaṃ du*kkhaṃ sampattī ca bahubbidhā /
pacchime bhavasampatte jātā Sāvatthiyaṃ pure2 // ApThi_2,19. // 
in progress 
Mahādhane seṭṭhikule sukhite sajjite tathā /
nānāratanapajjote sabbakāmasamiddhine. // ApThi_2,19. // 
in progress 
Sakkatā pūjitā c’ eva mānitā 'pacitā tathā /
rūpasiriṃ anuppattā kulesu atisakkatā. // ApThi_2,19. // 
in progress 
Atīva patthitā c’ āsiṃ rūpabhogasirīhi ca /
patthitā seṭṭhiputtehi anekehi satehi pi. // ApThi_2,19. // 
in progress 
Agāraṃ pajahitvāna pabbajiṃ anagāriyaṃ /
aṭṭhamāse asampatte catusaccam apāpuṇiṃ. // ApThi_2,19. // 
in progress 
*Iddhi*yā abhinimmitvā caturassa-rathaṃ ahaṃ /
Buddhassa pāde vandissaṃ lokanāthassa sirīmato. // ApThi_2,19. // 
in progress 
Supupphitaggaṃ upagamma bhikkhunī ekā tuvaṃ tiṭṭhasi sālamūle /
na c’ atthi te dutiyā vaṇṇadhātu bā*le na tvaṃ* bhāyasi dhuttakānaṃ9? // ApThi_2,19. // 
in progress 
Sataṃ sahassānam pi dhuttakānaṃ idhāgatā tādisakā bhaveyyuṃ /
lomaṃ na iñjāmi na santasāmi Māraṃ na bhāyāmi taṃ ekik’ āsiṃ. // ApThi_2,19. // 
in progress 
Esā antaradhāyāmi kucchiṃ vā pavisāmi16 *te* /
bhamukantarikāyam pi tiṭṭhantiṃ maṃ na dakkhasi. // ApThi_2,19. // 
in progress 
Cittasmiṃ vasibhūtasmiṃ iddhipādā subhāvitā /
sabbabandhanamutt’ amhi na tam bhāyāmi āvuso. // ApThi_2,19. // 
in progress 
Sattisūlūpamā kāmā khandhā pi adhikuṭṭanā /
yaṃ tvaṃ kā*maratiṃ brūsi,* arati dāni sā mama. // ApThi_2,19. // 
in progress 
(557) Sabbattha vihatā nandī tamokkhandho padālito /
evaṃ jānāhi pāpima, nihato tvam asi antaka. // ApThi_2,19. // 
in progress 
Jino tamhi gune tuṭṭho etadagge ṭhapesi maṃ /
"seṭṭhā iddhimatīnan" ti parisāsu vināyako. // ApThi_2,19. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login