You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ekanavute ito kappe lasuṇaṃ yam adan tadā /
duggatiṃ nābhijānāmi lasuṇānaṃ idaṃ phalaṃ. // ApTha_4,37. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,37. // 
in progress 
Itthaṃ sudaṃ āyasmā Lasuṇadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Lasuṇadāyakattherassa apadānaṃ samattaṃ. 
in progress 
38. Āyāgadāyaka. 
in progress 
Nibbute lokanāthamhi Sikhimhi vadataṃ vare /
haṭṭho haṭṭhena cittena avandiṃ thūpam uttamaṃ. // ApTha_4,38. // 
in progress 
Vaḍḍhakehi kathāpetvā mūlan datvān’ ahaṃ tadā /
haṭṭho haṭṭhena cittena āyāgaṃ kārapes' ahaṃ. // ApTha_4,38. // 
in progress 
Aṭṭhakappāni devesu abbhocchinnaṃ vasim ahaṃ /
avasesesu kappesu vokiṇṇaṃ saṃsarim ahaṃ. // ApTha_4,38. // 
in progress 
Kāye visaṃ na kamati satthāni *na ca ha*nti me /
udake 'haṃ na miyyāmi āyāgassa idaṃ phalaṃ. // ApTha_4,38. // 
in progress 
Yad’ icchāmi ahaṃ vassaṃ mahāmegho pavassati /
devā pi me vasaṃ enti puññakammass’ idaṃ phalaṃ. // ApTha_4,38. // 
in progress 
Sataratanasampanno tiṃsakkhattuṃ ahos’ ahaṃ /
na maṃ kecāvajānanti puññakammass’ idaṃ phalaṃ. // ApTha_4,38. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login