You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ito sattakappasate Sannibbāpakakhattiyo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_11,108. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,108. // 
in progress 
Itthaṃ sudaṃ āyasmā Āsanūpaṭṭhāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Āsanūpaṭṭhāyakattherassa apadānaṃ samattaṃ. 
in progress 
(145) 109. Biḷālidāyaka. 
in progress 
Himavantass’ avidūre vasāmi paṇṇasanthare /
ghāsesu gedham āpanno seyyasīlo va 'han tadā. // ApTha_11,109. // 
in progress 
Khaṇant’ ālu-kaḷambāni biḷāli-takkaḷāni ca /
kolaṃ bhallātakaṃ bellaṃ āhaṭvā paṭiyāditaṃ. // ApTha_11,109. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mama saṅkappam aññāya agacchi mama santikaṃ. // ApTha_11,109. // 
in progress 
Upāgataṃ mahānāgaṃ devadevaṃ narāsabhaṃ /
biḷāliṃ paggahetvāna pattamhi okiriṃ ahaṃ. // ApTha_11,109. // 
in progress 
Paribhuñji mahāvīro tosayanto mamaṃ tadā /
paribhuñjitvāna sabbaññū imā gāthā abhāsatha: // ApTha_11,109. // 
in progress 
‘Sakaṃ cittaṃ pasādetvā biḷāliṃ me adā tuvaṃ /
kappānaṃ satasahassaṃ duggatiṃ nūpagacchasi.' // ApTha_11,109. // 
in progress 
Carimaṃ vattate mayhaṃ; bhavā sabbe samūhatā /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_11,109. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login