You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Saha gāthaṃ suṇitvāna pubbasaññām anussariṃ /
ekāsane nisīditvā arahattam apāpuṇiṃ. // ApTha_43,424. // 
in progress 
Jātiyā sattavassena arahattam apāpuṇiṃ /
upasampādayī Buddho dhammasavanass’ idaṃ phalaṃ. // ApTha_43,424. // 
in progress 
Satasahasse ito kappe yaṃ dhammam asuṇiṃ tadā /
duggatiṃ nābhijānāmi dhammasavanass’ idaṃ phalaṃ. // ApTha_43,424. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_43,424. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_43,424. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_43,424. // 
in progress 
Itthaṃ sudam āyasmā Ekadhammasavanīyo th. i. g. a-ti. 
in progress 
Ekadhammasavanīyattherassa apadānaṃ samattaṃ. 
in progress 
425. Sucintita. 
in progress 
Nagare Haṃsavatiyā ahosiṃ kassako tadā /
kasikammena jīvāmi tena posemi dārake. // ApTha_43,425. // 
in progress 
(386) Susampannaṃ tadā khettaṃ dhaññaṃ me phalitam ahu /
pākakāle ca sampatte evaṃ cintes’ ahaṃ tadā: // ApTha_43,425. // 
in progress 
Nacchannaṃ nappaṭirūpaṃ jānantassa guṇā*gu*ṇaṃ /
yo 'haṃ saṅghe adatvāna aggaṃ bhuñjeyya 'maṃ tadā. // ApTha_43,425. // 
in progress 
Ayaṃ Buddho asamasamo battiṃsavaralakkhaṇo /
tato pabhāvito saṅgho puññakkhetto anuttaro. // ApTha_43,425. // 
in progress 
Tattha dassām' ahaṃ dānaṃ navasassaṃ pure pure /
evāhaṃ cintayitvāna haṭṭho pīṇitamānaso. // ApTha_43,425. // 
in progress 
Khettato dhaññam āharitvā sambuddham upasaṅkamiṃ /
upasaṅkamma sambuddhaṃ lokajeṭṭhaṃ narāsabhaṃ /
vanditvā satthuno pāde imaṃ vacanam abraviṃ: // ApTha_43,425. // 
in progress 
Navasassañ ca sampannam āyāgo pi ca taṃ mune /
anukampam upādāya adhivāsehi cakkhumā. // ApTha_43,425. // 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mamaṃ saṅkappam aññāya imaṃ vacanam abraviṃ: // ApTha_43,425. // 
in progress 
Cattāro ca paṭipannā cattāro ca phale ṭhitā /
esa saṅgho ujubhūto paññā-sīla-samāhito // ApTha_43,425. // 
in progress 
Yajantānaṃ manussānaṃ puññapekkhāna pāṇinaṃ /
karontaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ. // ApTha_43,425. // 
in progress 
Tasmiṃ saṅghe ca dātabbaṃ navasassaṃ tathetaraṃ /
saṅghato uddisitvāna bhikkhū netvāna saṃ gharaṃ /
paṭiyattaṃ ghare yan te bhikkhusaṅghassa dehi tvaṃ’ // ApTha_43,425. // 
in progress 
Saṅghato uddisitvāna bhikkhū netvāna 'haṃ gharaṃ /
yaṃ ghare paṭiyattaṃ me bhikkhusaṅghassa dās’ ahaṃ. // ApTha_43,425. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agacch’ ahaṃ. // ApTha_43,425. // 
in progress 
Tattha me sukataṃ vyamhaṃ sovaṇṇaṃ sappabhassaraṃ /
saṭṭhiyojanam ubbiddhaṃ tiṃsayojanavitthataṃ. // ApTha_43,425. // 
in progress 
Ākiṇṇaṃ bhavanaṃ mayhaṃ nārīgaṇasamākulaṃ /
tattha bhutvā pivitvā ca vasāmi Tidase ahaṃ. // ApTha_43,425. // 
in progress 
Satānaṃ tīṇikkhattuñ ca devarajjam akārayiṃ /
satānaṃ pañcakkhattuñ ca cakkavattī ahos’ ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_43,425. // 
in progress 
(387) Bhavābhave saṃsaranto labhāmi amitaṃ dhanaṃ /
bhoge me ūnatā n’ atthi navasassass’ idaṃ phalaṃ. // ApTha_43,425. // 
in progress 
Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ /
labhāmi sabbam ev’ etaṃ navasassass’ idaṃ phalaṃ. // ApTha_43,425. // 
in progress 
Navavatthaṃ navaphalaṃ nav’ agga-rasa-bhojanaṃ /
labhāmi sabbam ev’ etaṃ navasassass’ idaṃ phalaṃ. // ApTha_43,425. // 
in progress 
Koseyyakambaliyyāni khomakappāsikāni ca /
labhāmi sabbam ev’ etaṃ navasassass’ idaṃ phalaṃ. // ApTha_43,425. // 
in progress 
Dāsīgaṇaṃ dāsagaṇaṃ nāriyo ca alaṅkatā /
labhāmi . . . pe . . . pe . . . // ApTha_43,425. // 
in progress 
Na maṃ sītaṃ vā uṇhaṃ vā pariḷāho na vijjati /
atho cetasikaṃ dukkaṃ hadaye me na vijjati. // ApTha_43,425. // 
in progress 
Imaṃ khāda imaṃ bhuñja imamhi sayane saya /
labhāmi . . . pe . . . pe . . . // ApTha_43,425. // 
in progress 
Ayaṃ pacchimako dāni carimo vattate bhavo /
ajjāpi deyyadhamme me phalaṃ toseti sabbadā. // ApTha_43,425. // 
in progress 
Navasassaṃ daditvāna saṅghe guṇavaruttame /
aṭṭhānisaṃse anubhom' kammānucchavike mama. // ApTha_43,425. // 
in progress 
Vaṇṇavā yāsavā homi mahābhogo anītiko /
mahāpakkho sadā homi abhejjapariso sadā. // ApTha_43,425. // 
in progress 
Sabbe mam apacāyanti ye keci paṭhaviṃ-sitā /
deyyadhammā ca ye keci pure pure labhām’ ahaṃ. // ApTha_43,425. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login