You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ekūnatiṃse kappamhi ito soḷasa rājino /
Uggatā nāma nāmena cakkavattī mahābalā. // ApTha_12,116. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,116. // 
in progress 
Itthaṃ sudaṃ āyasmā Citakapūjako thero imā gāthāyo abhāsitthā ti. 
in progress 
Citakapūjakattherassa apadānaṃ samattaṃ. 
in progress 
117. Buddhasaññaka. 
in progress 
Yadā Vipassilokaggo āyusaṅkhāram ossaji /
paṭhavī sampakampittha medinī-jalamekhalā. // ApTha_12,117. // 
in progress 
Otataṃ vitataṃ mayhaṃ suvicittaṃ vaṭaṃsakaṃ /
bhavanam pi pakampittha Buddhassa āyusaṅkhaye. // ApTha_12,117. // 
in progress 
(152) Tāso mayhaṃ samuppanno bhavane sampakampite /
uppādo nu kim atthāya āloko vipulo ahu. // ApTha_12,117. // 
in progress 
Vessavaṇṇo idhāgamma nibbāpesi mahājanaṃ /
‘pāṇabhūtaṃ bhayaṃ n’ atthi; ekaggā hotha saṃvutā.’ // ApTha_12,117. // 
in progress 
Aho Buddhā aho dhammā aho no satthu sampadā /
yasmiṃ uppajjamānasmiṃ paṭhavī sampakampati. // ApTha_12,117. // 
in progress 
Buddhānubhāvaṃ kittetvā kappaṃ saggamhi mod’ ahaṃ. /
avasesesu kappesu kusalaṃ kāritaṃ mayā. // ApTha_12,117. // 
in progress 
Ekanavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi Buddhasaññāy’ idaṃ phalaṃ. // ApTha_12,117. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login