You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ṭhitosanthārakā nāma satta te cakkavattino /
ito te pañcame kappe uppajjiṃsu janādhipā. // ApTha_10,98. // 
in progress 
(138) Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,98. // 
in progress 
Itthaṃ sudaṃ āyasmā Senādāyako-thero imā gāthāyo abhāsitthā ti. 
in progress 
Senāsanadāyakatherassa apadānaṃ samattaṃ. 
in progress 
99. Veyyāvaccaka. 
in progress 
Vipassissa bhagavato mahāpūgagaṇo ahu /
veyyāvaccakaro āsiṃ sabbakiccesu vyāvaṭo. // ApTha_10,99. // 
in progress 
Deyyadhammo ca me n’ atthi sugatassa mahesino /
avandiṃ satthuno pāde vippasannena cetasā. // ApTha_10,99. // 
in progress 
Ekanavut’ ito kappe veyyāvaccaṃ akās’ ahaṃ /
duggatiṃ nābhijānāmi veyyāvaccass’ idaṃ phalaṃ. // ApTha_10,99. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login