You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
(122) Ito dutiyake kappe Migasammata-khattiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_8,76. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,76. // 
in progress 
Itthaṃ sudaṃ āyasmā Tiṇasanthārako thero imā gāthāyo abhāsitthā ti. 
in progress 
Tiṇasanthāradāyakatherassa apadānaṃ samattaṃ. 
in progress 
77. Sūcidāyaka. 
in progress 
Tiṃsakappasahassamhi sambuddho lokanāyako /
Sumedho nāma nāmena battiṃsavaralakkhaṇo. // ApTha_8,77. // 
in progress 
Tassa kañcanavaṇṇassa dipadindassa tādino /
pañca sūcī mayā dinnā sibbanatthāya cīvaraṃ. // ApTha_8,77. // 
in progress 
Ten’ eva sūcidānena nipuṇatthaṃ vipassakaṃ /
tikkhalahuñ ca phāsuñ ca ñāṇam me udapajjatha. // ApTha_8,77. // 
in progress 
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_8,77. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login