You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Kilesā . . . pe . . . pe . . . // ApTha_39,386. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_39,386. // 
in progress 
Koṭivīso ti so Soṇo bhikkhu *saṅghassa aggato* 
in progress 
pañhaṃ puṭṭho viyākāsi Anotatte mahāsare ti. 
in progress 
Itthaṃ sudam āyasmā Soṇo Koṭivīso thero i. g. a-ti. 
in progress 
Soṇakoṭivīsattherassa apadānaṃ samattaṃ. 
in progress 
(299) 387. Pubbakammapiloti. 
in progress 
Anota*ttasarāsanne ramaṇīye silā*tale /
nānāratanapajjote nānāgandhavanantare // ApTha_39,387. // 
in progress 
Mahatā bhikkhusaṅghena pareto lokanāyako /
āsīno vyākari tattha pubbakammāni attano: // ApTha_39,387. // 
in progress 
‘Suṇotha bhikkhavo mayham yaṃ kammaṃ pakatam mayā /
*pilotiyassa kammassa buddhatthe3* pi vipaccati. // ApTha_39,387. // 
in progress 
Munāli nām’ ahaṃ dhutto pubbe aññāsu jātisu /
paccekabuddhaṃ Surabhim abbhācikkhim adūsakaṃ. // ApTha_39,387. // 
in progress 
Tena kammavipākena niraye saṃsariṃ ciraṃ /
bahū vassasahassāni dukkhaṃ vedesiṃ vedanaṃ. // ApTha_39,387. // 
in progress 
Tena kammāvasesena idha pa*cchimake bhave /
abbhakkhā*naṃ mayā laddhaṃ Sundarīkāya kāraṇā. // ApTha_39,387. // 
in progress 
Sabbābhibhussa Buddhassa Nando nām’ āsi sāvako /
tam abbhakkhāya niraye ciraṃ saṃsaritam mayā. // ApTha_39,387. // 
in progress 
Dasavassasahassāni niraye saṃsariṃ ciraṃ /
manussabhāvaṃ laddhāham abbhakkhānaṃ bahuṃ labhiṃ. // ApTha_39,387. // 
in progress 
Tena kammā*vasesena Ciñca* mānavikā mamaṃ /
abbhakkhāsi abhūtena janakāyassa aggato. // ApTha_39,387. // 
in progress 
Brāhmaṇo sutavā āsim ahaṃ sakkatapūjito /
mahāvane pañcasate *mante* vācemi māṇave. // ApTha_39,387. // 
in progress 
Tatthāgato Isigaṇo pañcābhiññāmahi*ddhiko* /
tañ cāham ā*gataṃ disvā abbhācikkhim adūsakaṃ. // ApTha_39,387. // 
in progress 
Tato 'ham avacaṃ sisse: kāmabhogī ayaṃ isi /
mayhaṃ vibhāsamānassa anumodiṃsu māṇavā. // ApTha_39,387. // 
in progress 
Tato māṇavakā sabbe bhikkhamānā kulākule /
mahājanassa ahaṃsu: *kāma*bhogī ayaṃ isi. // ApTha_39,387. // 
in progress 
(300) Tena kammavipākena pañcabhikkhusatā ime /
abbhakkhānaṃ labhuṃ sabbe Sundarīkāya kāraṇā. // ApTha_39,387. // 
in progress 
Dvemātā1-bhātaro pubbe dhanahetu haniṃ ahaṃ /
pakkhipiṃ giriduggesu silāya ca apiṃsayiṃ. // ApTha_39,387. // 
in progress 
Tena kammavipākena Devadatto silaṃ khipi /
aṅguṭṭhaṃ piṃsayī pāde mama pāsānasakkharā. // ApTha_39,387. // 
in progress 
Pure 'haṃ dārako hutvā kīḷamāno mahāpathe /
paccekabuddhaṃ disvāna magge sakalikaṃ dahiṃ. // ApTha_39,387. // 
in progress 
Tena kammavipākena idha pacchimake bhave /
vadhatthaṃ maṃ Devadatto abhimāre payojayi. // ApTha_39,387. // 
in progress 
Hatthāroho pure āsiṃ paccekamunim uttamaṃ /
piṇḍāya vicarantaṃ *tam* āsādesiṃ gajen’ ahaṃ. // ApTha_39,387. // 
in progress 
Tena kammavipākena bhanto Nāḷāgirī gajo /
Giribbaje puravare dāruṇo mam upāgamī. // ApTha_39,387. // 
in progress 
Rājāhaṃ patthivo āsiṃ sattiyā purisaṃ haniṃ /
tena kammavipākena niraye paccasiṃ bhusaṃ. // ApTha_39,387. // 
in progress 
Kammuṇo tassa sesena c'ādiṇṇaṃ sakalaṃ mama /
pāde chaviṃ pakopesi na hi kammaṃ panassati. // ApTha_39,387. // 
in progress 
Ahaṃ kevaṭṭagāmasmim ahuṃ kevaṭṭadārako /
macchake ghātite disvā janayiṃ somanassakaṃ. // ApTha_39,387. // 
in progress 
Tena kammavipākena sīsadukkham ahu mama /
Sakkesu haññamānesu yadā hani Viḍuḍabho. // ApTha_39,387. // 
in progress 
Phussassāhaṃ pāvacane sāvake paribhāsayiṃ /
yavaṃ khādatha bhuñjatha mā ca bhuñjatha sāliyo. // ApTha_39,387. // 
in progress 
(301) Tena kammavipākena temāsaṃ khāditaṃ yavaṃ /
nimantito brāhmaṇena verajjāyaṃ vasiṃ tadā. // ApTha_39,387. // 
in progress 
Nibbuddhe vattamānamhi Mallaputtaṃ nisedhayiṃ /
tena kammavipākena piṭṭhidukkham ahu mama. // ApTha_39,387. // 
Tikicchako aham āsiṃ seṭṭhiputtaṃ virecayiṃ /
tena kammavipākena hoti pakkhandikā mama. // ApTha_39,387. // 
in progress  in progress 
Avacāhaṃ Jotipālo sugataṃ Kassapaṃ tadā: /
kuto nu bodhi muṇḍassa bodhi paramadullabhā? // ApTha_39,387. // 
in progress 
Tena kammavipākena ācariṃ dukkaraṃ bahuṃ /
chabbassān’ Uruvelāyaṃ tato bodhim apāpuṇiṃ. // ApTha_39,387. // 
in progress 
Nāhaṃ etena maggena pāpuṇiṃ bodhim uttamaṃ /
kummaggena gavesissaṃ pubbakammena kārito. // ApTha_39,387. // 
in progress 
Puññapāpaparikhīṇo sabbasantāpavajjito /
asoko anupāyāso nibbāyissam anāsavo.’ // ApTha_39,387. // 
in progress 
Evaṃ jino viyākāsi bhikkhusaṅghassa aggato // ApTha_39,387. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login