You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Catunavute upādāya ṭhapetvā vattamānakaṃ /
pañca rājā-satā tattha Najjupamasanāmakā. // ApTha_11,103. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,103. // 
in progress 
Itthaṃ sudaṃ āyasmā Uppalahatthiyo thero imā gāthāyo abhāsitthāti. 
in progress 
Uppalahatthiyatherassa apadānaṃ samattaṃ. 
in progress 
104. Padapūjaka. 
in progress 
Siddhatthassa bhagavato jātipuppham adās’ ahaṃ /
pādesu satta pupphāni hāsena-kāritāni me. // ApTha_11,104. // 
in progress 
Tena kammen’ ahaṃ ajja atihomi narāmare /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_11,104. // 
in progress 
(142) Catunavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi pupphapūjāy’ idaṃ phalaṃ. // ApTha_11,104. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login