You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ito catutthake kappe Dumasāro su khattiyo /
caturanto vijitāvī cakkavattī mahabbalo. // ApTha_8,73. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,73. // 
in progress 
Itthaṃ sudaṃ āyasmā Saññako thero imā gāthāyo abhāsitthā ti. 
in progress 
Saññakatherassa apadānaṃ samattaṃ. 
in progress 
74. Bhisāluvadāyaka. 
in progress 
Kānanaṃ vanam oggayha vasāmi vivane ahaṃ /
Vipassim addasaṃ Buddhaṃ āhutīnaṃ paṭiggahaṃ. // ApTha_8,74. // 
in progress 
Bhisāluvañ ca pādāsim udakaṃ hatthadhovanaṃ /
vanditvā sirasā pāde pakkāmi uttarāmukho. // ApTha_8,74. // 
in progress 
Ekanavute ito kappe bhisāluvam adaṃ tadā /
duggatiṃ nābhijānāmi puññakammass’ idaṃ phalaṃ. // ApTha_8,74. // 
in progress 
Ito tatiyake kappe Bhisasammata8-khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_8,74. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login