You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ekanavut’ ito kappe sattāsuṃ Vajirasamā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_10,94. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,94. // 
in progress 
Itthaṃ sudaṃ āyasmā Sucidāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Sucidāyakattherassa apadānaṃ samattaṃ. 
in progress 
95. Gandhamāliya. 
in progress 
Siddhatthassa bhagavato gandhathūpaṃ akās’ ahaṃ /
sumanehi paṭicchannaṃ Buddhānucchavikaṃ ahaṃ. // ApTha_10,95. // 
in progress 
Kañcanagghiyasaṅkāsaṃ Buddhaṃ lokagganāyakaṃ /
indīvaraṃ va jalitaṃ ādittaṃ va hutāsanaṃ. // ApTha_10,95. // 
in progress 
Vyagghusabhaṃ va pavaraṃ abhijātaṃ va kesariṃ /
nisinnaṃ samaṇānaggaṃ bhikkhusaṅghapurakhattaṃ /
vanditvā satthuno pāde pakkāmiṃ uttarāmukho. // ApTha_10,95. // 
in progress 
Catunavut’ ito kappe gandhamālaṃ yato adaṃ /
Buddhe katassa kārassa phalenāhaṃ visesato /
duggatiṃ nābhijānāmi Buddhapujāy’ idaṃ phalaṃ. // ApTha_10,95. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login