You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ekatālīsakappamhi eko āsi Arindamo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_5,44. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,44. // 
in progress 
Itthaṃ sudaṃ āyasmā Sannidhāpako thero imā gāthāyo abhāsitthā ti. 
in progress 
Sannidhāpakatherassa apadānaṃ samattaṃ. 
in progress 
45. Pañcahatthiya. 
in progress 
Sumedho nāma sambuddho gacchate antarāpaṇe /
khittacakkhu mitabhāṇī satimā saṃvutindriyo. // ApTha_5,45. // 
in progress 
Pañcauppalahatthāni āveḷattham akāsi me /
tena Buddhaṃ apūjesiṃ pasanno sehi pāṇihi. // ApTha_5,45. // 
in progress 
(098) Āropitā ca te pupphā chādanaṃ assu satthuno /
saṃsāviṃsu mahānāgaṃ sissā ācariyaṃ yathā. // ApTha_5,45. // 
in progress 
Tiṃsakappasahassamhi yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_5,45. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login