You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ito paṇṇarase kappe soḷas’ āsiṃsu Vāhanā /
sattaratanasampannā cakkavattī mahābalā // ApTha_12,111. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,111. // 
in progress 
Itthaṃ sudaṃ āyasmā Mahāparivāro thero imā gāthāyo abhāsitthā ti. 
in progress 
Mahāparivāratherassa apadānaṃ samattaṃ. 
in progress 
112. {Sumaṅgala}. 
in progress 
Atthadassī jinavaro lokajeṭṭho narāsabho /
vihārā abhinikkhamma taḷākaṃ upasaṅkami. // ApTha_12,112. // 
in progress 
Nahātva pītvā ca sambuddho uttaritv’ ekacīvaro /
aṭṭhāsi bhagavā tattha vilokento disodisaṃ. // ApTha_12,112. // 
in progress 
Bhavane upaviṭṭho 'haṃ addasaṃ lokanāyakaṃ /
haṭṭho haṭṭhena cittena appoṭhesiṃ ahaṃ tadā // ApTha_12,112. // 
in progress 
Satarasmiṃ va jotantaṃ pabhāsantaṃ va kañcanaṃ /
nacce gīte ca yutto 'haṃ pañcaturiyatamhi ca. // ApTha_12,112. // 
in progress 
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
sabbe satte atihomi vipulo hoti me yaso. // ApTha_12,112. // 
in progress 
(148) ‘Namo te purisājañña namo te purisuttama /
attānaṃ tosayitvāna pare tosesi tvaṃ mune.' // ApTha_12,112. // 
in progress 
Paṭiggahetvā nisīditvā hāsaṃ katvāna subbate /
upaṭṭhahitvā sambuddhaṃ Tusitaṃ upapajj’ ahaṃ. // ApTha_12,112. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login