You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Siddhatthaṃ sabbasiddhattham anejam aparājitaṃ /
sambuddham atināmetvā bhojayin taṃ mahamuniṃ. // ApTha_33,326. // 
in progress 
Muni kāruṇiko loke obhāsayi mamaṃ tadā /
Buddhe cittaṃ pasādetvā kappaṃ saggamhi mod’ ahaṃ. // ApTha_33,326. // 
in progress 
Catunavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi bhikkhadānass’ idaṃ phalaṃ. // ApTha_33,326. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,326. // 
in progress 
Itthaṃ sudam āyasmā Annasaṃsāvako thero i. g. a-ti. 
in progress 
Annasaṃsāvakattherassa apadānaṃ samattaṃ. 
in progress 
(262) 327. Nigguṇṭhipupphiya. 
in progress 
Yadā devo devakāyā cavati āyusaṅkhayā /
tayo saddā niccharanti devānam anumodataṃ. // ApTha_33,327. // 
in progress 
Ito bho sugatiṃ gaccha manussānaṃ sahavyataṃ /
manussabhūto saddhamme labha saddham anuttaraṃ. // ApTha_33,327. // 
in progress 
Sā te saddhā niviṭṭhassa mūlajātā patiṭṭhitā /
yāvajīvam asaṃhīrā saddhamme suppavedite. // ApTha_33,327. // 
in progress 
Kāyena kusalaṃ katvā vācāya kusalaṃ bahuṃ /
manasā kusalaṃ katvā avyapajjhaṃ nirūpadhiṃ. // ApTha_33,327. // 
in progress 
Tato opadhikaṃ puññaṃ katvā dānena taṃ bahuṃ /
aññe nicc’ eva saddhamme brahmacariye nivesaya. // ApTha_33,327. // 
in progress 
Imāya anukampāya devadevaṃ yadā viduṃ /
cavantam anumodanti ehi deva punappunaṃ. // ApTha_33,327. // 
in progress 
Saṃviggo 'mhi tadā āsiṃ devasaṅghe samāgate /
kaṃ su nāma ahaṃ yoniṃ gamissāmi ito cuto? // ApTha_33,327. // 
in progress 
Mama saṃvegam aññāya samaṇo bhāvitindriyo /
mam uddharitukāmo so agacchi mama santike. // ApTha_33,327. // 
in progress 
Sumano nāma nāmena Padumuttarasāvako /
atthadhammānusāsitvā saṃvejesi maman tadā. // ApTha_33,327. // 
in progress 
Tassāhaṃ vacanaṃ sutvā Buddhe cittappasādayiṃ /
taṃ vīram abhivādetvā tattha kālakato ahaṃ. // ApTha_33,327. // 
in progress 
Upapajjissaṃ tatth’ eva sukkamūlena codito{cross} /
vasanto mātukucchimhi puna dhāretu mātuyā // ApTha_33,327. // 
in progress 
Tamhā kāyā cavitvāna Tidase upapajj’ ahaṃ /
etthantare na passāmi domanassaṃ mamaṃ tadā. // ApTha_33,327. // 
in progress 
(263) Tāvatiṃsā cavitvāna mātukucchiṃ samokkamaṃ /
nikkhamitvāna kucchimhā kaṇhasukkam ajāni 'haṃ. // ApTha_33,327. // 
in progress 
Jātiyā sattavassena ārāmaṃ pāvisim ahaṃ /
Gotamassa bhagavato Sakyaputtassa tādino. // ApTha_33,327. // 
in progress 
Vitthārake pāvacane bahujaññamhi sāsane /
addasaṃ sāsanakāre bhikkhavo tattha satthuno. // ApTha_33,327. // 
in progress 
Sāvatthi nāma nagaraṃ rājā tatthāsi Kosalo /
rathena nāgayuttena upesi bodhim uttamaṃ. // ApTha_33,327. // 
in progress 
Tassāhaṃ nāgaṃ disvāna pubbakammam anussariṃ /
añjaliṃ paggahetvāna samayam agamās’ ahaṃ. // ApTha_33,327. // 
in progress 
Jātiyā sattavass' eva pabbajim anagāriyaṃ /
yo so Buddham upaṭṭhāsi Ānando nāma sāvako. // ApTha_33,327. // 
in progress 
Gatimā dhitimā c’ eva satimā ca bahussuto /
rañño cittaṃ pasādento niyyādesi mahājutiṃ. // ApTha_33,327. // 
in progress 
Tassāhaṃ dhammaṃ sutvāna pubbakammam anussariṃ /
tatth’ eva ṭhitako santo arahattam apāpuṇiṃ. // ApTha_33,327. // 
in progress 
Ekaṃsaṃ cīvaraṃ katvā sire katvāna añjaliṃ /
sambuddham abhivādetvā imaṃ vācam udīrayiṃ1: // ApTha_33,327. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login