You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Cundattherassa apadānaṃ samattaṃ. 
in progress 
Uddānaṃ: Upāli Soṇo Bhaddiyo Sannidhāpaka Hatthiyo Chadanaṃ Seyya-Caṅkamaṃ Subhaddo Cundasavhayo gāthā satañ ca tālīsaṃ catasso ca tath’ uttari 
in progress 
Upālivaggo pañcamo. 
in progress 
VI. VĪJANĪVAGGO. 
in progress 
51. Vidhūpanadāyaka. 
in progress 
Padumuttarabuddhassa lokajeṭṭhassa tādino /
vījanikā mayā dinnā dīpadindassa tādino. // ApTha_6,51. // 
in progress 
Sakaṃ cittaṃ pasādetvā pagga*hetvāna añjaliṃ /
sambuddhaṃ abhivādetvā* pakkāmiṃ uttarāmukho. // ApTha_6,51. // 
in progress 
Vījaniṃ paggahetvāna satthā lokagganāyako /
bhikkhusaṅghe ṭhito santo imā gāthā abhāsathā: // ApTha_6,51. // 
in progress 
Iminā vījanīdānena cittassa paṇidhīhi ca /
kappānaṃ satasahassaṃ vini*pātaṃ na gacchati // ApTha_6,51. // 
in progress 
Āraddhavi*riyo pahitatto cetoguṇasamāhito /
jātiyā sattavasso 'haṃ arahattam apāpuṇiṃ. // ApTha_6,51. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login