You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tīṇipadumiyatherassa apadānaṃ samattaṃ. 
in progress 
Uddānaṃ: Samālo Padasaññī ca Sasaññ’ Āluvadāyako Ekasaññī Tiṇadado Sūcī Pāṭalipupphiyo Ṭhitañjalī Tipadumī gāthāyo pañcasattati. 
in progress 
Nāgasamālavaggo aṭṭhamo. 
in progress 
IX. TIMIRAPUPPHIYA. 
in progress 
81. Timirapupphiya. 
in progress 
Candabhāgānadītīre anusotaṃ vajām’ ahaṃ /
nisinnaṃ samaṇaṃ disvā vippasannam anāvilaṃ. // ApTha_9,81. // 
in progress 
Tassa cittaṃ pasādetvā evaṃ cintes’ ahaṃ tadā /
tārayissati tiṇṇo 'yaṃ danto 'yaṃ damayissati. // ApTha_9,81. // 
in progress 
Assāsessati assattho santo ca samayissati /
mocayissati mutto ca nibbāpessati nibbuto. // ApTha_9,81. // 
in progress 
Evāhaṃ cintayitvāna Siddhatthassa mahesino /
gahetvā timiraṃ pupphaṃ matthake okirim ahaṃ. // ApTha_9,81. // 
in progress 
Añjalippaggahetvāna katvāna ca padakkhinaṃ /
vanditvā satthuno pāde pakkāmiṃ aparaṃ disaṃ. // ApTha_9,81. // 
in progress 
Aciraṃ gatamattaṃ maṃ migarājā apīḷayi /
papātam anugacchanto tatth’ eva papatiṃ ahaṃ. // ApTha_9,81. // 
in progress 
Catunavut’ ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapujāy’ idaṃ phalaṃ. // ApTha_9,81. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login