You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Sattāsītimhi 'to kappe Mahāreṇussanāmakā /
sattaratanasampannā satt’ eva cakkavattino. // ApTha_11,101. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,101. // 
in progress 
Itthaṃ sudaṃ āyasmā Bhikkhadāyako thero imā gāthāyo abhāsitthāti. 
in progress 
Bhikkhadāyakattherassa apadānaṃ samattaṃ. 
in progress 
102. Ñāṇasaññaka. 
in progress 
Suvaṇṇavaṇṇaṃ sambuddhaṃ nisabhājāniyaṃ yathā /
tidhāppabhinnaṃ mātaṅgaṃ kuñjaraṃ va mahesinaṃ // ApTha_11,102. // 
in progress 
Obhāsentaṃ disā sabbā uḷurājaṃ va pūritaṃ /
rathiyā paṭipajjantaṃ lokajeṭṭhaṃ naruttamaṃ. // ApTha_11,102. // 
in progress 
Ñāṇe cittaṃ pasādetvā paggahetvāna añjaliṃ /
pasannacitto sumano Siddhatthaṃ abhivādayiṃ. // ApTha_11,102. // 
in progress 
Catunavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi ñāṇasaññāy’ idaṃ phalaṃ. // ApTha_11,102. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login