You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tatocutā manussatte rājūnaṃ cakkavattinaṃ /
maṇḍalīnañ ca rājūnaṃ mahesittaṃ akārayiṃ. // ApThi_1,1. // 
in progress 
Sampattimanubhotvāna devesu mānusesu ca /
sabbattha sukhitā hutvā nekajātīsu saṃsariṃ. // ApThi_1,1. // 
in progress 
Sohetu so pabhavo taṃ mūlaṃ sā ca sāsane khanti /
taṃ paṭhamasamodhānaṃ taṃ dhammaratāya nibbānaṃ. // ApThi_1,1. // 
in progress 
Kilesājhāpitā mayhaṃ bhavā sabbe samūhatā /
nāgī va bandhanaṃ chetvā viharāmi anāsavā. // ApThi_1,1. // 
in progress 
Sāgataṃ9vata me āsi mama Buddhassa santike /
tisso vijjā anuppattā kataṃ Buddhassa sāsanaṃ. // ApThi_1,1. // 
in progress 
Paṭisambhidācatasso vimokkhā pi ca aṭṭh’ ime // ApThi_1,1. // 
in progress 
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. 
in progress 
Itthaṃ sudaṃ āyasmā Sumedhā bhikkhunī imā gāthāyo abhāsitthā ti.  2. Mekhaladāyikā. 
in progress  in progress 
Siddhatthassabhagavato thūpaṃ kārāpitā ahaṃ /
mekhalikā mayā dinnā navakammāya satthuno // ApThi_1,2. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login