You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Itthaṃ sudaṃ āyasmā Padumapupphiyothero imā gāthāyo abhāsitthā ti. 
in progress 
Padumapupphiyattherassa apadānaṃ samattaṃ. 
in progress 
Uddānaṃ: Timiraṃ Naṅgalipupphī Nipannañjaliko Adho dve Raṃsisaññī Phalado Saddasaññī ca Sevako Padumapupphī ca gāthāyo chapaññāsa pakittitā. 
in progress 
Timirapupphiyavaggo navamo. 
in progress 
(133) 91. Sudhāpiṇḍiya. 
in progress 
Pūjārahe pūjayato Buddhe yadi va sāvake /
papañcasamatikkante tiṇṇasokapariddave. // ApTha_10,91. // 
in progress 
Te tādise pūjayato nibbute akutobhaye /
na sakkā puññaṃ saṅkhātuṃ ime ttaṃ api kenaci. // ApTha_10,91. // 
in progress 
Catunnam api dīpānaṃ issaraṃ yodhakāraye /
ekissā pūjanāy’ etaṃ kalaṃ nāgghati soḷasiṃ. // ApTha_10,91. // 
in progress 
Siddhatthassa naraggassa cetiye phalitantare /
sudhāpiṇḍo mayā dinno vippasannena cetasā. // ApTha_10,91. // 
in progress 
Catunavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi paṭisaṅkhārass' idaṃ phalaṃ. // ApTha_10,91. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login