You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Saṭṭhikappasahassamhi Vījamānasanāmakā /
solas’ āsiṃsu rājāno cakkavattī mahābalā. // ApTha_6,51. // 
in progress 
(104) Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsasanan ti. // ApTha_6,51. // 
in progress 
Itthaṃ sudaṃ āyasmā Vidhūpanadāyako thero imā gāthāyo abhāsitthāti. 
in progress 
Vidhūpanadāyakatherassa apadānaṃ samattaṃ. 
in progress 
52. Sataraṃsika. 
in progress 
Ubbiddhaṃ selam āruyha nisīdi purisuttamo /
pabbatassāvidūramhi brāhmaṇo mantapāragū. // ApTha_6,52. // 
in progress 
Upaviṭṭhaṃ mahāvīraṃ devadevaṃ narāsabhaṃ /
añjalim paggahetvāna santhaviṃ lokanāyakaṃ: // ApTha_6,52. // 
in progress 
‘Esa Buddho mahā*vīro varadhammappakāsako /
jala*ti aggikkhandho 'va bhikkhusaṅghapurakkhato. // ApTha_6,52. // 
in progress 
Mahāsamuddo 'va 'kkhobbho aṇṇavo vā duruttaro /
migarājā v’ asambhīto dhammaṃ deseti cakkhumā.’ // ApTha_6,52. // 
in progress 
Mama saṅkappam aññāya Padumuttaranāyako /
bhikkhusaṅghe ṭhito *satthā imā gāthā abhāsatha:* // ApTha_6,52. // 
in progress 
‘Yenāyaṃ añjali dinno Buddhaseṭṭho ca thomito /
tiṃsakappasahassāni devarajjaṃ karissati. // ApTha_6,52. // 
in progress 
Kappasatasahassamhi Aṅgīrasassanāmako /
vivattachaddo sambu*ddho uppajjissati tāvade.* // ApTha_6,52. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Sataraṃsī ti nāmena arahā so bhavissati.’ // ApTha_6,52. // 
in progress 
Jātiyā sattavasso 'haṃ pabbajjiṃ anagāriyaṃ /
Sataraṃsī pi nāmena *pabhā niddhāvate mama.* // ApTha_6,52. // 
in progress 
Maṇḍape rukkhamūle vā jhāyī jhānarato ahaṃ /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_6,52. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login