You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Pannarasasahassamhi kappānaṃ pañc’ ahiṃsu te /
Cīnamālā14-sanāmā ca cakkavattī mahābalā. // ApTha_13,121. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_13,121. // 
in progress 
Itthaṃ sudaṃ āyasmā Sereyyako thero īmā gāthāyo abhāsitthā ti. 
in progress 
Sereyyakattherassa apadānaṃ samattaṃ. 
in progress 
122. Pupphathūpiya. 
in progress 
Himavantass’ avidūre Kukkuro nāma pabbato /
vemajjhe tassa vasati brāhmaṇo mantapāragū. // ApTha_13,122. // 
in progress 
Pañcasissasahassāni parivārent’ imaṃ sadā /
pubbuṭṭhāyī ca te āsuṃ mantesu ca visāradā. // ApTha_13,122. // 
in progress 
(156) Buddho loke samuppanno, taṃ vijānātha no bhavaṃ /
asītiṃvyañjanā nassa battiṃsavaralakkhaṇā /
vyāmappabhājinavaro ādicco va virocati. // ApTha_13,122. // 
in progress 
Sissānaṃ vacanaṃ sutvā brāhmaṇo mantapāragū /
assamā abhinikkhamma disaṃ pucchati brāhmaṇo /
yamhi dese mahāvīro vasati lokanāyako? // ApTha_13,122. // 
in progress 
Na hi disvāna passissaṃ jinaṃ appaṭipuggalaṃ. /
udaggacitto sumano pūjessañ ca Tathāgataṃ. // ApTha_13,122. // 
in progress 
Etha sissā gamissāma dakkhissāma Tathāgataṃ /
vanditvā satthuno pāde sossāma jinasāsanaṃ. // ApTha_13,122. // 
in progress 
Ekāhaṃ abhinikkhamma vyādhiṃ paṭilabhim ahaṃ /
vyādhinā pīḷito santo sālaṃ ve sayituṃ gamiṃ. // ApTha_13,122. // 
in progress 
Sabbe sisse samānetvā apucchiṃ te tathā ahaṃ /
kīdisaṃ lokanāthassa guṇaṃ paramabuddhino. // ApTha_13,122. // 
in progress 
Te me puṭṭhā viyākaṃsu yathā dassāvino tathā /
*kukkuṭṭhaṃ Buddha*seṭṭhaṃ taṃ dassesuṃ mama sammukhā. // ApTha_13,122. // 
in progress 
Tesāhaṃ vacanaṃ sutvā sakaṃ cittaṃ pasādayiṃ /
pupphehi thūpaṃ katvāna tattha kālakato ahaṃ. // ApTha_13,122. // 
in progress 
Te me sarīraṃ jhāpetvā āgamaṃsu Buddhasantike /
añjaliṃ paggahetvāna satthāraṃ abhivādayuṃ. // ApTha_13,122. // 
in progress 
*Pupphehi thū*paṃ katvāna sugatassa mahesino /
kappānaṃ satasahassaṃ duggatiṃ nūpapajj’ ahaṃ. // ApTha_13,122. // 
in progress 
Cattārisatasahassamhi kappe solasa khattiyā /
nāmen’ Aggisamā nāmā cakkavattī mahābalā. // ApTha_13,122. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login