You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Vyagghusabhaṃ va pa*varam abhijātaṃ va* kesariṃ /
nisinnaṃ samaṇānaggaṃ bhikkhusaṅghapurakkhataṃ // ApTha_34,331. // 
in progress 
Disvā cittaṃ pasādetvā paggahetvāna añjaliṃ /
vanditvā satthuno pāde pakkāmiṃ uttarāmukho. // ApTha_34,331. // 
in progress 
Catunavute ito kappe yaṃ gandham adadiṃ tadā /
duggatiṃ nābhijānāmi *gandhapūjāy’ idaṃ* phalaṃ. // ApTha_34,331. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_34,331. // 
in progress 
Itthaṃ sudam āyasmā Gandhathūpiyo th. i. g. a-ti. 
in progress 
Gandhathūpiyattherassa apadānaṃ samattaṃ. 
in progress 
(268) 332. Phussitakammiya. 
in progress 
Vipassī nāma sambuddho lokajeṭṭho narāsabho /
khīṇāsavehi sahito saṅghārāme vasī tadā. // ApTha_34,332. // 
in progress 
Ārāmadvārā nikkhamma Vipassī lokanāyako /
sahasatasahassehi aṭṭha khīṇāsavehi tu. // ApTha_34,332. // 
in progress 
Ajinena* nivattho 'haṃ vāka*ciradharo pi ca /
kusumbhodakam ādāya sambuddham upasaṅkamiṃ. // ApTha_34,332. // 
in progress 
Sakaṃ cittaṃ pasādetvā vedajāto katañjali /
kusumbhodakam ādāya Buddham abbhukkirim ahaṃ // ApTha_34,332. // 
in progress 
Tena kammena sambuddho jalajuttamanāmako /
mama kammaṃ pakittetvā7 *agamā ye*na patthitaṃ. // ApTha_34,332. // 
in progress 
Phussitā pañcasahassā yehi pūjes’ ahaṃ jinaṃ /
aḍḍhateyyasahassehi devarajjam akārayiṃ. // ApTha_34,332. // 
in progress 
Aḍḍhateyyasahassehi cakkavattī ahos’ ahaṃ /
avasesena kammena arahattam apāpuṇiṃ. // ApTha_34,332. // 
in progress 
Devarājā yadā homi manujādhipati yathā /
tam yeva nāmadheyyam me Phussito nāma hom' ahaṃ. // ApTha_34,332. // 
in progress 
Devabhūtassa santassa athāpi mānusassa vā /
samantāvyāmato mayhaṃ phussitaṃ va pavassati16 // ApTha_34,332. // 
in progress 
Bhavā ugghāṭitā mayhaṃ kilesā jhāpitā mama /
sabbāsave parikkhīṇo phussitassa idaṃ phalaṃ. // ApTha_34,332. // 
in progress 
Candanass’ eva me vasso tathā gandho pavāyati /
sārīriko mamaṃ gandho aḍḍhakose pavāyati. // ApTha_34,332. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login