You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Parikkhīṇaṃ atītañ ca paccuppannaṃ anāgataṃ /
saccaṃ kammam pi no khīṇaṃ pāde vandāmi cakkhumā // ApThi_3,30. // 
in progress 
Nibbānāya vadantīnaṃ kiñ ca vakkhāmi uttariṃ /
santasaṃkhatadoso yo pappotha amataṃ padan ti. // ApThi_3,30. // 
in progress 
Itthaṃ sudaṃ Yasodharā pamukhāni aṭṭhārasabhikkhunī 
in progress 
sahassā*ni*imā gāthāyo abhāsitthā ti. 
in progress 
Uddānaṃ: Kuṇḍalā-Gotamī c’ eva Dhammadinnā ca Sākulā Varanandā c’ eva Sonā ca {Kāpilānī} Yasodharā. 
in progress 
Dasaṭṭhārasasahassā gāthāyo gaṇitā-v-iha satāni c’ eva cattāri aṭṭhasattatim eva ca. 
in progress 
Kuṇḍalakesavaggo tatiyo. 
in progress 
(597) VAGGO IV 
in progress 
31.Yasavatī-pamukhāni khattiyakaññā bhikkhuniyo aṭṭhārasasahassāni. 
in progress 
Bhavā sabbe parikkhīṇā bhavasandhivimocitā /
sabbāsavāmano n’ atthi ārocema mahāmuni. // ApThi_4,31. // 
in progress 
Purimaṃ kammaṃ kusalaṃ yaṃ kiñci sabbam patthitaṃ /
paribhogaṃ ayaṃ dinnaṃ tuyh’ atthāya mahāmuni. // ApThi_4,31. // 
in progress 
Buddhapaccekabuddhānaṃ sāvakānañ ca patthitaṃ /
paribhogaṃ ayaṃ dinnaṃ tuyhatthāya mahāmuni. // ApThi_4,31. // 
in progress 
Uccānīcam ayaṃ kammaṃ bhikkhūnaṃ sādhu patthitaṃ /
uccākulāparikammaṃ kat’ amhehi mahāmune. // ApThi_4,31. // 
in progress 
Ten’ eva sukkamūlena coditā kammasampadā /
mānussikam anikkantā jāyiṃsu khattiye kule. // ApThi_4,31. // 
Uppatte 'va kate kamme jātiyā cāpi ekato /
pacchime ekato jātā khattiyā kulasambhavā. // ApThi_4,31. // 
in progress  in progress 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login