You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Yassa c’ atthāya pabbajitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_3,23. // 
in progress 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmi satthu sāsanakārikā. // ApThi_3,23. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh’ āsiṃ sunimmalā. // ApThi_3,23. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,23. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,23. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,23. // 
in progress 
Itthaṃ sudaṃ Dhammadinnā bhikkhunī i. g. a-ti. 
in progress 
Dhammadinnāya theriyā apadānaṃ samattaṃ. 
in progress 
24. Sakulā. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,24. // 
in progress 
Hitāya sabbasattānaṃ sukhāya vadataṃ varo /
atthāya purisājañño paṭipanno sadevake. // ApThi_3,24. // 
in progress 
(570) Yasaggappatto sirimā kittivaṇṇagato jino /
jino sabbassa lokassa disā sabbā suvissuto. // ApThi_3,24. // 
in progress 
Uttiṇṇavicikiccho so vītivattakathaṃkatho /
sampuṇṇamanasaṅkappo patto sambodhim uttamaṃ. // ApThi_3,24. // 
in progress 
Anuppannassa maggassa uppādetā naruttamo /
anakkhātañ ca akkhāsi asañjātam ca sañjanī. // ApThi_3,24. // 
in progress 
Maggaññū ca maggavidū maggakkhāyī narāsabho /
maggassa kusalo satthā sārathīnaṃ varuttamo. // ApThi_3,24. // 
in progress 
Mahākāruṇiko satthā dhammaṃ deseti nāyako /
nimugge mohapaṅkamhi samuddharati pāṇino. // ApThi_3,24. // 
in progress 
Tadā 'haṃ Haṃsavatiyaṃ jātā khattiyanandanā /
surūpā sadhanā-ṭhāsiṃ dayitā 'va sirīmatī. // ApThi_3,24. // 
in progress 
Ānandassa mahārañño dhītā paramasobhanā /
vemātā bhaginī cāpi Padumuttaranāmino. // ApThi_3,24. // 
in progress 
Rājakaññāhi sahitā sabbābharaṇabhūsitā /
upagamma mahāvīraṃ assosiṃ dhammadesanaṃ. // ApThi_3,24. // 
in progress 
Tadā hi so lokaguru bhikkhuniṃ dibbacakkhukiṃ /
kittayī parisāmajjhe agge ṭhāne ṭhapesi taṃ. // ApThi_3,24. // 
in progress 
Suṇitvā taṃ ahaṃ haṭṭhā dānaṃ datvāna satthuno /
pūjetvāna ca sambuddhaṃ dibbaṃ cakkhuṃ apatthayiṃ. // ApThi_3,24. // 
in progress 
Tato avoca maṃ satthā: ‘Nande lacchasi patthitaṃ /
padīpadhammadānānaṃ phalam etaṃ su-n-icchitaṃ.' // ApThi_3,24. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,24. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
Sakulā nāma nāmena hessati satthu sāvikā. // ApThi_3,24. // 
in progress 
(571) Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ. // ApThi_3,24. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_3,24. // 
in progress 
Paribbājikinī āsiṃ tadā 'haṃ ekacārinī /
bhikkhāya vicaritvāna alabhiṃ telamattakaṃ. // ApThi_3,24. // 
in progress 
Tena dīpaṃ pajāletvā upaṭṭhiṃ sabbasaṃvariṃ /
cetiyaṃ dipadaggassa vippasannena cetasā. // ApThi_3,24. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,24. // 
in progress 
Yatthayatthūpapajjāmi tassa kammassa vāhasā /
sañcaranti mahādīpā yattha tattha gatāya me. // ApThi_3,24. // 
in progress 
Tirokuḍḍhaṃ tiroselaṃ samatiggayha pabbataṃ /
passām’ ahaṃ yad icchāmi dīpadānass’ idaṃ phalaṃ. // ApThi_3,24. // 
in progress 
Visuddhanayanā homi yasasā ca jalām’ ahaṃ /
saddhā paññā satī c’ eva dīpadānass’ idaṃ phalaṃ. // ApThi_3,24. // 
in progress 
Pacchime ca bhave dāni jātā vippakule ahaṃ /
pahūtadhanadhaññamhi mudite rājapūjite. // ApThi_3,24. // 
in progress 
Ahaṃ sabbaṅgasampannā sabbābharaṇabhūsitā /
purappavese sugataṃ vātapāne ṭhitā ahaṃ // ApThi_3,24. // 
in progress 
Disvā jalantaṃ yasasā devamānusasakkataṃ /
anuvyañjanasampannaṃ lakkhaṇehi vibhūsitaṃ. // ApThi_3,24. // 
in progress 
Udaggacittā sumanā pabbajjaṃ samarocayiṃ /
naciren’ eva kālena arahattaṃ apāpuṇiṃ. // ApThi_3,24. // 
in progress 
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmi satthu sāsanakārikā. // ApThi_3,24. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh’ āsiṃ sunimmalā. // ApThi_3,24. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login