You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Aṭṭhavīse kappasate rājā Samvasito ahu /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_6,54. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,54. // 
in progress 
Itthaṃ sudaṃ āyasmā Gandhodakiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Gandhodakatherassa apadānaṃ samattaṃ. 
in progress 
55. Opavuyha. 
in progress 
Padumuttarabuddhassa ājānīyam adās’ ahaṃ /
niyyādetvāna sambuddhe agamāsiṃ sakaṃ gharaṃ. // ApTha_6,55. // 
in progress 
Devalo nāma nāmena satthuno aggasāvako /
varadhammassa dāyādo āgañchi mama santikaṃ: // ApTha_6,55. // 
in progress 
‘Sapattabhāro bhagavā ājāneyyo na kappati /
tava saṅkappam aññāya adhivāsesi cakkhumā.’ // ApTha_6,55. // 
in progress 
Agghāpetvā vātajavaṃ sindhavaṃ sī*ghavāhanaṃ* /
Padumuttarabuddhassa ajānīyam adās’ ahaṃ. // ApTha_6,55. // 
in progress 
Yaṃ yaṃ yonupapajjāmi bhavane sabbadā mama /
khamanīyā vātajavā citte nibbattare mamaṃ. // ApTha_6,55. // 
in progress 
(107) Lābhā tesaṃ suladdhaṃ vā ye labhant’ upasampadaṃ /
punappayirūpāseyyaṃ Buddho loke sace bhave. // ApTha_6,55. // 
in progress 
Aṭṭhavīsatikkhattāhaṃ rājā āsiṃ mahābalo /
caturanto vijitāvī jambusaṇḍassa issaro. // ApTha_6,55. // 
in progress 
Imaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_6,55. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login