You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Maṇḍape rukkhamūle vā vasato suññake ghare /
dhāreti dussacchadanaṃ samantāvyāmato mamaṃ. // ApTha_34,335. // 
in progress 
Aviññatti nisevāmi cīvaraṃ paccayañ ca 'haṃ /
lābhī hi annapānassa uttareyyass’ idaṃ phalaṃ. // ApTha_34,335. // 
in progress 
Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi vatthadānass’ idaṃ phalaṃ. // ApTha_34,335. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_34,335. // 
in progress 
Itthaṃ sudam āyasmā Uttareyyadāyako thero i. g. a-ti. 
in progress 
Uttareyyadāyakattherassa apadānaṃ samattaṃ. 
in progress 
336. Dhammasavaniya. 
in progress 
Padumuttaro nāma jino sabbadhammāna-pāragū /
catusaccaṃ pakāsento santāreti bahuṃ janaṃ. // ApTha_34,336. // 
in progress 
Ahaṃ tena samayena jaṭilo uggatāpaṇo /
dhunanto vākacīrāni gacchāmi ambare tadā. // ApTha_34,336. // 
in progress 
Buddhaseṭṭhassa upari gantuṃ na visahām’ ahaṃ /
pakkhī va selam āsajja gamanaṃ na labhe tadā. // ApTha_34,336. // 
in progress 
Na me idaṃ bhūtapubbam iriyassa vikopanaṃ /
dake yathā ummisitvā evaṃ gacchāmi ambare. // ApTha_34,336. // 
in progress 
(274) Ulārabhūto manujo heṭṭhāsīno bhavissati /
handa me naṃ gavesissam api atthaṃ labheyy’ ahaṃ. // ApTha_34,336. // 
in progress 
Orohanto antalikkhā saddam assosi satthuno /
aniccataṃ kathentassa tam aham uggahiṃ tadā. // ApTha_34,336. // 
in progress 
Aniccasaññam uggayha agamāsiṃ mam’ assamaṃ /
yāvatā*yu vasitvā*na tattha kālakato ahaṃ. // ApTha_34,336. // 
in progress 
Carime vattamānamhi taṃ dhammasavanaṃ sariṃ /
tena kammena sukatena Tāvatiṃsam agacch’ ahaṃ. // ApTha_34,336. // 
in progress 
Tiṃsakappasahassāni devaloke ramiṃ ahaṃ /
Ekapaññāsakkhattuñ ca devarajjam akārayiṃ. // ApTha_34,336. // 
in progress 
*Ekasattatikkhattuñ ca* cakkavattī ahos ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_34,336. // 
in progress 
*Pi*tu ghare nisīditvā samaṇo bhāvitindriyo /
kathāya paridīpento aniccavatthudāhari8 // ApTha_34,336. // 
in progress 
Anussarāmi *taṃ saññaṃ saṃsaranto bhavābhave /
na koṭipaṭivijjhāmi ni*bbānam accutaṃ padaṃ. // ApTha_34,336. // 
in progress 
Aniccā vata saṅkhārā uppādāvayadhammino /
uppajjitvā nirujjhanti tesaṃ vupasamo sukho. // ApTha_34,336. // 
in progress 
Saha gāthaṃ suṇitvāna pubbasaññam anussariṃ /
ekāsane nisīditvā arahattam apāpuṇiṃ. // ApTha_34,336. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login