You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Bhagavā ca tamhi samaye bhikkhusaṅghapurakkhato /
mahatā ānubhāvena niyyāti lokanāyako. // ApTha_42,414. // 
in progress 
(375) Disvāna lokapajjotaṃ Vipassiṃ lokatāraṇaṃ /
pupphaṃ paggayha ucchaṅgā Buddhaseṭṭham apūjayiṃ. // ApTha_42,414. // 
in progress 
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_42,414. // 
in progress 
Kilesā . . . pe . . . pe . . . // ApTha_42,414. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . // ApTha_42,414. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_42,414. // 
in progress 
Itthaṃ sudam āyasmā Ucchaṅgapupphiyo th. i. g. a-ti. 
in progress 
Ucchaṅgapupphiyattherassa apadānaṃ samattaṃ. 
in progress 
415. Yāgudāyaka. 
in progress 
Atithiṃ me gahetvāna āgacchiṃ gāmakam tadā /
sampuṇṇa-nadikaṃ disvā saṅghārāmam upāgamiṃ. // ApTha_42,415. // 
in progress 
Āraññakā dhūtavādā jhāyino lukhacīvarā /
vivekābhiratā dhīrā saṅghārāme vasanti te. // ApTha_42,415. // 
in progress 
Gati tesam upacchinnā suvimuttāna tādinaṃ /
piṇḍāya te na gacchanti oruddhanadikā yadi. // ApTha_42,415. // 
in progress 
Pasannacitto sumano vedajāto katañjalī /
taṇḍulam me gahetvāna yāgudānam akās' ahaṃ. // ApTha_42,415. // 
in progress 
Pañcannaṃ yāguṃ datvāna pasanno sehi pāṇihi /
sakakammābhiraddho 'haṃ Tāvatiṃsam agacch’ ahaṃ. // ApTha_42,415. // 
in progress 
Maṇimayañ ca me vyamhaṃ nibbattan Tidase gaṇe /
nārīgaṇehi sahito modāmi vyamha-m-uttame. // ApTha_42,415. // 
in progress 
Tettiṃsakkhattuṃ devindo devarajjam akārayiṃ /
tiṃsakkhattuṃ cakkavattī mahārajjam akārayiṃ. // ApTha_42,415. // 
in progress 
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
devaloke manusse vā anubhotvā yasam ahaṃ. // ApTha_42,415. // 
in progress 
Pacchime bhave sampatte pabbajim anagāriyaṃ /
saha oropite kese sabbasampattivijjh' ahaṃ. // ApTha_42,415. // 
in progress 
Khayato vayato cāpi sammasanto kalebaraṃ /
*pure si* kkhāpadādāne arahattam apāpuṇiṃ. // ApTha_42,415. // 
in progress 
(376) Sudinnam me dānavaraṃ vānijjaṃ suppayojitaṃ /
ten’ eva yāgudānena patto 'mhi acalaṃ padaṃ. // ApTha_42,415. // 
in progress 
Sokaṃ pariddavaṃ vyādhiṃ darathaṃ cittatāpanaṃ /
nābhijānāmi uppannaṃ yāgudānass’ idaṃ phalaṃ. // ApTha_42,415. // 
in progress 
Yāguṃ saṅghassa datvāna puññakkhette anuttare /
pañcānisaṃse anubhom' aho yāgu-suyiṭṭhatā. // ApTha_42,415. // 
in progress 
Avyādhitā rūpavatā khippaṃ dhammanisantitā /
lābhitā annapānassa āyu pañcamakaṃ mama. // ApTha_42,415. // 
in progress 
Yo koci vedaṃ janayaṃ saṃghe yāguṃ *dadey*ya so /
imāni pañcaṭhānāni patigaṇheyya paṇḍito. // ApTha_42,415. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login