You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
(127) Chappaññāsamhi kappamhi satt’ ev’ āsuṃ mahāyasā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_9,81. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,81. // 
in progress 
Itthaṃ sudaṃ āyasmā Timirapupphiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Timirapupphiyattherassa apadānaṃ samattaṃ. 
in progress 
82. Gatasaññaka. 
in progress 
Jātiyā sattavasso 'haṃ pabbajiṃ anagāriyaṃ /
avandiṃ satthuno pāde vippasannena cetasā. // ApTha_9,82. // 
in progress 
Satta naṅgaliki pupphe ākāse ukkhipiṃ ahaṃ /
Tissaṃ Buddhaṃ samuddissa anantaguṇasāgaraṃ. // ApTha_9,82. // 
in progress 
Sugatānugataṃ maggaṃ pūjetvā haṭṭhamānaso /
añjaliṃ va tad’ ākāsiṃ pasanno sehi pāṇihi. // ApTha_9,82. // 
in progress 
Dvenavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_9,82. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login