You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Agāre vasante amhe sakkāraṃ sabbakālikaṃ /
upanenti sadā sabbaṃ pubbakammaphalaṃ tato. // ApThi_4,32. // 
in progress 
(601) Agāraṃ pajahitvāna pabbajitvā 'nagāriyaṃ /
saṃsārapathanittiṇṇā n’ atthi dāni punabbhavo1 // ApThi_4,32. // 
in progress 
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
upanenti sadā mahe sahassāni tato tato. // ApThi_4,32. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,32. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,32. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,32. // 
in progress 
Caturāsītiṃ brāhmaṇakaññā bhikkhunī sahassāni bhagavato sammukhāya imā gāthāyo abhāsiṃsu ti. 
in progress 
*Caturāsīti brāhmaṇakaññānaṃ bhikkhunīnaṃ sahassānaṃ apadānaṃ samattaṃ.* 
in progress 
33. Uppaladāyikā. 
in progress 
Nagare Aruṇavatiyā Aruṇo nāma khattiyo /
tassa rañño ahaṃ bhariyā ekaccaṃ vādayām’ ahaṃ9 // ApThi_4,33. // 
in progress 
Rahogatā nisīditvā evaṃ cintes’ ahaṃ tadā: /
kusalaṃ me kataṃ n’ atthi ādāya gamiyam mama. // ApThi_4,33. // 
in progress 
Mahābhitāpaṃ kaṭukaṃ ghorarūpaṃ sudāruṇaṃ /
nirayaṃ nūna gacchāmi ettha me n’ atthi saṃsayo. // ApThi_4,33. // 
in progress 
Evāhaṃ cintayitvāna pahaṃsetvāna mānasaṃ /
rājānaṃ upagantvā va imaṃ vacanam abraviṃ: // ApThi_4,33. // 
in progress 
Itthī nāma mayaṃ deva purisānaṃ bharā mayaṃ /
ekam me samaṇaṃ dehi bhojayissāmi khattiya. // ApThi_4,33. // 
in progress 
Adāsi me tadā rājā samaṇaṃ bhāvitindriyaṃ /
tassa pattaṃ gahetvāna paramannena pūrayiṃ. // ApThi_4,33. // 
in progress 
(602) Pūretvā paramaṃ annaṃ sahassaṃ gandhalepanaṃ /
mahānelena chādetvā adāsiṃ 'tuṭṭhamānasā. // ApThi_4,33. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ. // ApThi_4,33. // 
in progress 
Sahassaṃ devarājānaṃ mahesittam akārayiṃ /
sahassaṃ cakkavattīnaṃ mahesittam akārayiṃ. // ApThi_4,33. // 
in progress 
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
nānāvidhaṃ bahuṃ puññaṃ tassa kammassa phalaṃ tato. // ApThi_4,33. // 
in progress 
Uppalass’ eva me vaṇṇo abhirūpā sudassanā /
itthi sabbaṅgasampannā abhijātā jutiṇḍharā. // ApThi_4,33. // 
in progress 
Pacchime bhavasampatte ajāyiṃ Sākiye kule /
nārīsahassapāmokkhā Suddhodana-sutass’ ahaṃ. // ApThi_4,33. // 
in progress 
Nibbinditvā agāre 'haṃ pabbajiṃ anagāriyaṃ /
sattamīratti appattā catusaccaṃ apāpuṇiṃ. // ApThi_4,33. // 
in progress 
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
parimetuṃ na sakkomi piṇḍapātass’ idaṃ phalaṃ. // ApThi_4,33. // 
in progress 
Yaṃ mayhaṃ purimaṃ kammaṃ kusalaṃ sarase mune /
tuyh’ atthāya mahāvīra pariccattaṃ bahuṃ mama21. // ApThi_4,33. // 
in progress 
Ekatiṃse ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi piṇḍapātass’ idaṃ phalaṃ. // ApThi_4,33. // 
in progress 
Duve gatī pajānāmi devattaṃ atha mānusaṃ /
aññaṃ gatiṃ na jānāmi piṇḍapātass’ idaṃ phalaṃ. // ApThi_4,33. // 
in progress 
Ucce kule pajāyāmi tayo sāle mahādhane /
aññe kule na jānāmi piṇḍapātass’ idaṃ phalaṃ. // ApThi_4,33. // 
Bhavābhave saṃsaritvā sukkamūlena coditā /
amanāpaṃ na passāmi somanassa kataṃ phalaṃ. // ApThi_4,33. // 
in progress  in progress 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login