You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Jātiyā *sattavasso 'ham*arahattam apāpuṇiṃ /
upasampādayi Buddho guṇam aññāya cakkhumā. // ApTha_34,336. // 
in progress 
Dārako va ahaṃ santo karaṇīyaṃ samāpayiṃ /
kim me karaṇiyam ajja Sakyaputtassa sāsane. // ApTha_34,336. // 
in progress 
Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi saddhammasavane phalaṃ. // ApTha_34,336. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_34,336. // 
in progress 
Itthaṃ sudam āyasma Dhammasavaniyo thero i. g. a-ti. 
in progress 
Dhammasavaniyattherassa apadānaṃ samattaṃ. 
in progress 
(275) 337. Ukkhittapadumiya. 
in progress 
Nagare Haṃsavatiyā āhosiṃ māliko tadā /
ogahetvā padumasaraṃ satapatte ocinām’ ahaṃ. // ApTha_34,337. // 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
sahasatasahassehi santacittehi tādihi // ApTha_34,337. // 
in progress 
Khīṇāsavehi suddhehi chaḷābhiññāhi so saha /
mama vuddhiṃ samannesaṃ āgacchi purisuttamo. // ApTha_34,337. // 
in progress 
Disvān’ ahaṃ devadevan sayambhuṃ lokanāyakaṃ /
vaṇṭe chetvā satapattam ukkhipim ambare tadā: // ApTha_34,337. // 
in progress 
‘Yadi Buddho tuvaṃ vīra lokajeṭṭho narāsabho /
sayaṃ gantvā satapattā matthake dhārayantu te.’ // ApTha_34,337. // 
in progress 
Adhiṭṭhahi mahāvīro lokajeṭṭho narāsabho /
Buddhassa ānubhāvena matthake dhārayiṃsu te. // ApTha_34,337. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agacch’ ahaṃ. // ApTha_34,337. // 
in progress 
Tattha me sukataṃ vyamhaṃ Satapattan ti vuccati /
saṭṭhiyojanamubbiddhaṃ tiṃsayojanavitthataṃ. // ApTha_34,337. // 
in progress 
Sahassakkhattuṃ devindo devarajjam akārayiṃ /
pañcasattatikkhattuñ ca cakkavattī ahos’ ahaṃ // ApTha_34,337. // 
in progress 
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
anubhomi sakaṃ kammaṃ pubbe sukatam attano // ApTha_34,337. // 
in progress 
Ten’ eva ekapadumena anubhotvāna sampadā /
Gotamassa bhagavato dhammaṃ sacchikarim ahaṃ. // ApTha_34,337. // 
in progress 
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_34,337. // 
in progress 
Satasahasse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi ekapadumass’ idaṃ phalaṃ. // ApTha_34,337. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login